brjod pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brjod pa med pa
= brjod med
  • vi. nirjalpaḥ — ‘nirjalpabuddhiḥ’…pratideśako nirjalpabuddhirityaudārikasūkṣmam sū.a.250ka/167; ajalpaḥ — sajalpo'jalpaḥ…manaskāraḥ sū.a.166ka/57; avyāhāraḥ — rūpaṃ na nityaṃ…parigraheṇa nirmuktamavyāhāraṃ svabhāvataḥ abhi.a.3.13; avaktavyam — adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ la.a.190kha/163; anirdeśyam — tattvānyatvādyanirdeśyaṃ yatparaiśca prakalpitam ta.sa.132kha/1128; alāpyam — acintyo'nabhilāpyatvādalāpyaḥ paramārthataḥ ra.vi.2.70;
  • saṃ. avācyatā — skandhebhyo pudgalo nānyastīrthadṛṣṭiprasaṅgataḥ nānanyo'nekatādyāpteḥ sādhvī tasmād avācyatā ta.sa.14ka/159; dra. brjod du med pa/

{{#arraymap:brjod pa med pa

|; |@@@ | | }}