brjod par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brjod par byed pa
= brjod byed
  • kri. abhidhīyate — ato'nāditvasāmānyaṃ buddhānāmabhidhīyate ta.sa.116ka/1003; udīrayati — tāṃ dharmatāṃ sākṣātkṛtya…yadyadevodīrayanti, yadyadeva prakāśayanti, yadyadeva saṃprakāśayanti, sarvaṃ taddharmatayā aviruddham a.sā.3ka/2; khyāpayati — tadrūpa hya(tadapya)nupalambhameva khyāpayati pra.vṛ.166-5/7; niścārayati — nāvarṇaṃ niścārayanti śrā.bhū.18ka/43;
  • saṃ. abhidhā ta.pa.; abhidhānam — abhidhānābhidheyalakṣaṇaḥ sambandhaḥ bo.pa.1. 1; jalpanam — bhāṣaṇaṃ jalpanaṃ cāpi prabhūtaṃ cāpi vātike ma.mū.182ka/111;
  • vi. vaktā — ātmano vā guṇān…samāropya svayameva vaktā bhavati śrā.bhū.20ka/48; vācinī — de yi rjod byed sgra dag thob labdhā tadvācinī śrutiḥ kā.ā.1.94; śaṃsanī — zhes pa phan tshun khyad 'phags ni/ brjod par byed 'di phan tshun dpe ityanyonyopamā seyamanyonyotkarṣaśaṃsanī kā. ā.2.18.

{{#arraymap:brjod par byed pa

|; |@@@ | | }}