brkam pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brkam pa
# kri. (rkam pa ityasya bhavi.) icchāmi — duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ bo.a.6.45
  1. saṃ. lobhaḥ — lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍākāryañca varjayet he.ta.7kha/20; jā.mā.304/177; gṛddhiḥ — kha zas la brkam par 'gyur āhāre gṛddhirbhavati ma.vyu.2226; sapta varṣāṇi na kāmavitarkamutpādayāmāsa…na rasagṛddhiṃ na cittaudvilyamutpādayāmāsa a.sā.454kha/257; a.sā.82ka/46; tṛṭ — icchā kāṅkṣā spṛhehā tṛṅ vāñchā lipsā manorathaḥ kāmo'bhilāṣastarṣaḥ a.ko.1.7.27, 28; tṛṣṇā — kāmeṣu tṛṣṇā la.vi.121ka/181; spṛhā mi.ko.126kha; laulyam — pracuramāṃsalaulyādatiprasaṅgena niṣevamāṇā mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaśca saṃjāyante la.a.155kha/102; gṛddhatā — dṛṣṭvā vai atha uccāraṃ gṛddhatāṃ janayatyasau śi.sa. 51kha/49
  2. vi. lubdhaḥ — rdzas la brkam pa dravyalubdhaḥ vi.pra.90kha/3.3.; lolaḥ — yul la brkam pa viṣayalolaḥ śi.sa.131kha/127; lolupaḥ — zang zing la brkyam pa āmiṣalolupaḥ rā.pa.236ka/131; lolupajātīyeṣu sattveṣu bo.bhū.70kha/83; gṛddhaḥ — gṛddho gṛhīṇa tathā kāmairyādṛśe pravrajitva te gṛddhāḥ rā.pa.240kha/138; luṇṭhakaḥ vi.pra.152kha/121; ghasmaraḥ, bhakṣaṇaśīlaḥ — gūthaghasmaraḥ bo.a.
  3. 53; ādaraḥ — nor ni 'phrog pa la lhag par brkam pa arthaharaṇe'dhikādaraḥ a.ka.6.52.

{{#arraymap:brkam pa

|; |@@@ | | }}