brlag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brlag pa
* saṃ. nāśaḥ — bsags dang bsrung dang brlag pa'i gdung ba yis// arjanarakṣaṇanāśaviṣādaiḥ bo.a.26kha/8.79; lus med me la phye ma leb/ /'bab bzhin brlag par ma 'gro zhig// anaṅgāgnau patannāśaṃ pataṅga iva mā gamaḥ a.ka.170kha/19.79; vināśaḥ — de nas dal gyis rgyal khab tu/ /bran khol blun po 'dun pa yi/ /rjes su 'jug pas brlag pa'i slad/ /bcos ma'i bud med rab tu bcug// tataḥ svairaṃ gṛhaṃ rājñaśceṭakaiḥ kūṭakāminī chandānuvṛttibhirmūḍhairvināśāya praveśitā a.ka.133ka/66.94; sngon gyi las nibrlag par 'ong mi 'gyur// na hi bhavati vināśaḥ karmaṇaḥ prāktanasya a.ka.198kha/83.34; kṣayaḥ — gzings nichag/ /tshong pa thams cad brlag par gyur// bhagne pravahaṇe sarvavaṇijāmabhavat kṣayaḥ a.ka.147kha/14.102; de lta glo bur brlag rtsom pa'i/ /'jigs pa'i rnam 'phrul gyis skrag pa// ityakāṇḍakṣayārambhabhayasambhramakātaraiḥ a.ka.222kha/89.15; saṃkṣayaḥ — nor rnams bsrung bar gyur mod kyang/ /skad cig gis ni brlag par 'gyur// kṣaṇenāyānti vittāni rakṣitānyapi saṃkṣayam a.ka.5ka/50.44; kṣatiḥ — legs par gsungs pa'ang spangs pas na/ /brlag 'gyur svākhyātatāṃ ca kṣipati kṣatiṃ ca prāpnoti sū.a.134ka/7; atyayaḥ — skyes bu dam pa rnams ni bdag brlag par gyur pa la yang mi 'dzem par sbyin pa byin par byed na/ bde bar 'dug pa lta su zhig sbyin par mi byed atyayamapyavigaṇayya ditsanti satpuruṣāḥ kena nāma svasthena na dātavyaṃ syāt jā.mā.18ka/20; vilayaḥ — chos gos dang bsod snyoms la sogs pa rnyed pa nyams bla zhing ni brlag kyang bla'i 'o// cīvarapiṇḍapātādayo naśyantu, vilayaṃ yāntu bo.pa.92ka/56; apanayaḥ — bag med brlag pa'i 'byung khungs pramādāpanayākaraḥ jā.mā.120kha/139; viśasanam — mjug tu dug ldan rno ba'i mtshon rnams dag gis brlag pa thob par 'gyur// labhante paryante viṣaya(ni li.pā.)śitaśastrairviśasanam a.ka.193ka/82.11; vyasanam — bdag cag brlag par dga' ba yi/ /nged kyi dgra yang de'u re 'ong// asmadvyasanasaṃkṛṣṭāḥ samāyānti ca no dviṣaḥ jā.mā.87ka/100;

{{#arraymap:brlag pa

|; |@@@ | | }}