brnyas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brnyas pa
* kri. (saka.; avi.) garhati — āryāṃścāpavadanti tannigaditaṃ dharma ca garhanti yat sarvaḥ so'bhiniveśadarśanakṛtaḥ kleśo vimūḍhātmanām ra.vi.5. 21;
  • saṃ.
  1. avajñā — sangs rgyas chos la brnyas pa buddhe dharme'vajñā sū.a.185kha/81; ātmabahumānaparāvajñātyāge'nayormūlamātmasattvadṛṣṭiḥ śi.sa.147ka/141; avajñānam — tathā hyaśravaṇādasya bodhau cittaṃ na jāyate keṣāṃcinnīcacittānāmātmāvajñānadoṣataḥ ra.vi.115ka/78; avamanyanā — bdag nyid brnyas pa ātmāvamanyanā bo.a.7.2; tena ātmano'vamanyanā avajñā bo.pa.7.2; avamānanā — kṣamaśca bhavati parato'vamānanāvahasanāvaspandanaduruktadurāgatādīnāṃ… sattvavipratipattīnām bo.bhū.127ka/163; avamānanam ma.vyu.6958; vimānanam mi.ko.128kha; avahelanam — anādaraḥ paribhavaḥ parībhāvastiraskriyā rīḍhāvamānanāvajñāvahelanamasūrkṣaṇam a.ko.1.8.23; parābhavaḥ — yeṣu paramakalyāṇahṛdayeṣu bodhisattveṣu apakāro'pi parābhavo'pi kṛtaḥ bo.pa.1.36; paribhavaḥ — yadayaṃ sugatāvapyupapannaḥ pragāḍhaṃ paribhavamudvahati, tannerṣyāmātsarye kāraṇam abhi.sphu.131kha/839; prativimānanā — samyaksmṛtyupasthiteṣu śīlavatsu kalyāṇadharmeṣu prativimānanā duḥśīlapāpadharmasaṃgrahā bodhisattvasya skhalitam śi.sa.36ka/34; nyakkāraḥ — duḥkhaṃ nyakkārapāruṣyamayaśaścetyanīpsitam bo.a.
  2. 11; nyakkāro dhikkāraḥ bo.pa.6.11; avamanyanatā — parāvamanyanatā bodhisattvānāṃ bandhanam rā.pa.236kha/132
  3. yācanam — cig car brnyas na ni de'o sāhye yācanasyaiṣām vi.sū.97ka/116
  • bhū.kā.kṛ. avamānitam — avagaṇitamavamatāvajñāte'vamānitaṃ ca paribhūte a.ko.3.1.104; paribhūtam — paribhūtamātmānaṃ karoti yadasmākaṃ vyākarotyanuttarāyāṃ samyaksaṃbodhau asantamanākāṅkṣitaṃ ca sa.pu.140kha/225; apaviddham — na ca bodhisattvo nihīnapuruṣasyāpi dānaṃ dadadapaviddhamasatkṛtyānuprayacchati prāgeva guṇavataḥ bo.bhū.72ka/84;
  • vi. yācitam — gos brnyas pa yācitaprāvaraṇam vi.sū.42ka/53; yācitakam — snod brnyas pa yācitakaṃ bhāṇḍam vi.va.197kha/1.70.

{{#arraymap:brnyas pa

|; |@@@ | | }}