bro ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bro ba
# rasaḥ — ljags ring mtha' med bsam med pa/ /ro bro ba yi mchog nyid dang// prabhūtajihvatā'nantācintyarasarasāgratā ra.vi.121ka/95; āsvādaḥ — mdzes ma yi sgron ma(?byin pa )mdzes pa'i bro ba shes na ji ltar 'dor ba'i nus pa yod pa yin// jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ me.dū.345ka/1.45; āsvādanam — ro bro ba'i don du nag po la lan tshwa dang skyur ba bsre bar bya'o// rasāsvādanārthaṃ kṛṣṇāyāṃ lavaṇāmbuṃ(ṇāmlaṃ?) kṣepayet vi.pra.95kha/3.8
  1. = bro ba nyid rasatā — ro yi bro ba ci las gyur// rasānāṃ rasatā kasmāt la.a.67ka/15
  2. upapātaḥ — lam du dge tshul gnyid bro bas rmya bar gyur na mdun du btang ste 'gro bar bya'o// middhopapātenādhvani śrāmaṇeramabhiplutaṃ purataḥ kṛtvā gacchet vi.sū.41kha/52.

{{#arraymap:bro ba

|; |@@@ | | }}