brten pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brten pa
*saṃ.
  1. āśrayaḥ — bstan bcos la brten pa śāstrāśrayaḥ vā.ṭī.103ka/65; rtog ge de kho na nyid ma mthong ba la brten pa ni lung cung zad la brten pa yin no// adṛṣṭasatyāśrayo hi tarkaḥ kaścidāgamaniśrito bhavati sū.a.132ka/5; samāśrayaḥ — dam pas rtsi ba min zhe na/ /phan tshun brten par 'gyur ba yin// na cedādṛtatā śiṣṭairityanyonyasamāśrayaḥ pra.a.8kha/10; vyapāśrayaḥ — kun rdzob ni rnam pa gnyis te/ kun rdzob gzhan la brten pa dang rdzas gzhan la brten pa'o// dvividhā saṃvṛtiḥ saṃvṛtyantaravyapāśrayā, dravyāntaravyapāśrayā ca abhi.sphu.160kha/890; saṃśrayaḥ — n+ya gro d+ha brten pa'i gnod sbyin yakṣairnyagrodhasaṃśrayaiḥ a.ka.287ka/106. 16; vṛttiḥ — de nyid phyir lus tha dad la/ /brten pa nyid du 'grub mi 'gyur// vibhinnadehavṛttitvamata eva na sidhyati ta.sa.69kha/654; niketaḥ — gang 'dibrten pa'i gnas su gyur pa yānīmāni…niketasthānāni da.bhū.207ka/25; āspadam — 'dus byas ni/ /rtag pa la ni gsal brten min// saṃskṛtatvaṃ hi vyaktaṃ nitye nirāspadam ta.sa.65kha/618; āśrayaṇam — gcig la gcig brten pa'i nyes pa itaretarāśrayaṇadoṣaḥ pra.a.5kha/7; lam brten pa mārgāśrayaṇam vi.pra.116ka/1, pṛ.14; samāśrayaṇam ta.pa.; saṃśrayaṇam — brten pas na brten pa ste/ yongs su 'dzin zhes bya ba'i tha tshig go/ saṃśrayaṇaṃ saṃśrayaḥ, parigraha iti yāvat ta.pa.26kha/500; lam gzhan la brten pa'i phyir anyamārgasaṃśrayaṇāt abhi.sphu.134ka/842; pratiśaraṇam — 'jig rten thams cad brtan (brten ) pas sa lta bu'o// dharaṇibhūtaṃ sarvalokapratiśaraṇatayā bo.pa.50kha/11; bhajanam — de gnyis kun rdzob la brten pa'i phyir te tayoḥ saṃvṛtibhajanāt abhi.sphu.251ka/1055; adhiṣṭhānam — de ltar na 'phral gyi bya ba la brten pa'i cho ga 'jig rten dang mi 'gal zhing 'dul ba dang mi 'gal ba yin no// evamitikaraṇīyādhiṣṭhāna ācāro lokānutkrānto bhavati, vinayānutkrāntaśca śrā.bhū.16kha/39; ārādhanam — deng nas bzung ste bdag gi khyim/ /lha yi khyim bzhin brten par 'os// devadhiṣṇyamivārādhyamadyaprabhṛti no gṛham kā.ā.1.90
  1. = brten pa nyid ādheyatā — sel ba dag ni gzhi mthun las/ /ma yin tha dad yin phyir ro/ /don de las 'dod min (yin ) zhe na/ /brten pa de dag ji lta bur// sāmānādhikaraṇyaṃ ca na bhinnatvādapohayoḥ arthataścet tadiṣyeta kīdṛśyādheyatā tayoḥ ta.sa.36kha/380;

{{#arraymap:brten pa

|; |@@@ | | }}