brtsal ma thag tu 'byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtsal ma thag tu 'byung ba
* vi. prayatnānantarīyakaḥ — de ni tho bas bsnun sogs pa'i/ /brtsal ma thag tu 'byung ba yin// sa mudgaraprahārādiprayatnānantarīyakaḥ ta.sa. 85ka/780; tho ba brdegs pa la sogs pa rtsol ba'i mjug thogs su shes pa dmigs pa ni tho ba brdegs pa la sogs pa'i brtsal ma thag tu byung ba zhes bya'o// mudgaraprahārādiprayatnānantarajñāno mudgaraprahārādiprayatnānantarīyaka ucyate ta.pa.162kha/780; prayatnānantaraḥ — brtsal ma thag 'byung shes 'bras bu/ /rtsom byed nyid du'ang grub pa min// prayatnānantarajñānakāryārambhakatā na ca ta.sa.100ka/885; brtsal ba'i mjug thogs su dmigs pa nyid ni brtsal ma thag tu 'byung banyid du brjod la prayatnānantaramupalabhyamānatvaṃ hi prayatnānantarīyakamucyate ta.pa.162ka/778

{{#arraymap:brtsal ma thag tu 'byung ba

|; |@@@ | | }}