brtsal ma thag tu byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtsal ma thag tu byung ba
vi. prayatnānantaram — brtsal ma thag byung shes pa ni/ /byas dang mi rtag sgrub pa gang// prayatnānantaraṃ jñānaṃ kṛtakānityasādhanam yat ta.sa. 84kha/778; brtsal ma thag tu byung ba'i shes pa kho na 'bras bu yin te prayatnānantarajñānabhavaṃ (meva bho.pā.) kāryam ta.pa.208ka/885; prayatnānantarīyakam — tho ba brdegs pa la sogs pa rtsol ba'i mjug thogs su shes pa dmigs pa ni tho ba brdegs pa la sogs pa'i brtsal ma thag tu byung ba zhes bya'o// mudgaraprahārādiprayatnānantarajñāno mudgaraprahārādiprayatnānantarīyaka ucyate ta.pa.163ka/780.

{{#arraymap:brtsal ma thag tu byung ba

|; |@@@ | | }}