brtse ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtse ba
* saṃ.
  1. = snying rje kṛpā — sngags pa gzhan la phan brtson zhing/ /brtse bas mngon par dbang bskur ro// mantrī parahite rataḥ kṛpayā abhiṣiñcet sa.du.130ka/242; mtshungs par stobs rgyas chags dang khro/ /brtse bas ngo tsha mya ngan dang/ /rmongs pa'i grogs kyis yang yang du/ /de ni skal bar byas bzhin gyur// rāgakrodhakṛpālajjāśokaistulyabalodayaiḥ mumoha mo (sa muhurmo li. pā.)hasacivairbhāgīkṛta ivābhavat a.ka.147kha/68. 75; dayā — brtse ba dang ni blo dag kyang/ /ji skad bshad pa'i chos ldan yin// dayāmatyādayo'pi ca yathābhihitadharmāṇaḥ ta.sa.124kha/1078; anukampā — khyod ni nyam thag rnams la brtse/ /bde bar gnas la phan par dgyes/ /phongs par gnas la thugs rje bas/ /kun la phan par bzhed pa lags// āpanneṣvanukampā te svastheṣvarthakāmatā vyasanastheṣu kāruṇyaṃ sarveṣu hitakāmatā śa.bu.114ka/104
  2. = brtse ba nyid kāruṇyam — brtse dang 'phrul dang mkhyen dang phun tshogs ldan/… /ngo bo med phyir 'jig rten mgon po rtag// kāruṇyarddhijñānasampattiyogāt…naiḥsvābhāvyācchāśvato lokanāthaḥ ra.vi.119ka/88
  3. = rjes su chags pa prema — gang gis mngon par 'dod pa kha na ma tho ba med pas bsam pa tshim par byed pa de dag thams cad mchog tu brtse ba dang gus pa dang bkur sti dang snyan par smra ba sngon du song shing yadyasyābhimataṃ tat sarvamanavadyamabhiprāyāhlādanakaraṃ paramapremagauravasatkārapriyavacanapuraḥsaram bo.pa. 56kha/18; praṇayaḥ — khyod kyi bka' drin brtse ba las/ /de ni thob par bdag 'tshal lo// bhavatprasādapraṇayāt prāptumicchāmi tāmaham a.ka.159ka/17.24
  4. (rtse ba ityasya sthāne) krīḍā — 'chad pa po rnams kyi tshig ni brtse ba la sogs pa'i don du gzhan du srid kyi vyākhyātṝṇāṃ hi vacanaṃ krīḍādyarthamanyathā'pi sambhāvyate nyā. ṭī.37ka/14; de dag me tog 'dod pas tshim par ma gyur par/ /de bzhin rgyal po'i btsun mo brtse bas snying ma tshim// tṛptiryathāsītkusumairna tāsāṃ tathaiva nāsāṃ lalitairnṛpasya jā.mā.164kha/190
  • pā. ghṛṇā, karuṇārasaḥ — kāruṇyaṃ karuṇā ghṛṇā kṛpā dayā'nukampā syādanukrośo'pi a.ko.143kha/1.8.18; ghṛṇyante'nugṛhyante'nayeti ghṛṇā ‘ghṛṇi grahaṇe’ ‘ghṛṇu dīptau’ iti vā dhātuḥ…karuṇārasanāmāni a.vi.1.8. 18; mi.ko.30kha;
  • nā. kṛpā, vidyārājñī — rig pa'i rgyal mo'i 'dus pa brjod par bya te/ 'di lta ste/ mdzod spu dangbrtse ba dangmchog sbyin vidyārājñīnāṃ samāgamaṃ vakṣyate tadyathā—ūrṇā…kṛpā…varā ma.mū.95ka/7
  • vi. dayāluḥ — syāddayāluḥ kāruṇikaḥ kṛpāluḥ sūrataḥ samāḥ a.ko.207ka/3.1.15; dayā'syāstīti dayāluḥ dayate tācchīlyeneti vā a.vi.3.1.15
  • bhū.kā.kṛ. anukampitaḥ — nyon mongs rnams la sran btsugs nas/ /skye bo nyon mongs can la brtse// kleśeṣu vivṛtaṃ tejo janaḥ kliṣṭo'nukampitaḥ śa.bu.110kha/16.

{{#arraymap:brtse ba

|; |@@@ | | }}