brtse ba can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtse ba can
vi. anukampakaḥ — sems can rnams la brtse ba can/ /phrad dang bral ba'i dgongs pa can/…la phyag 'tshal// anukampakasattveṣu saṃyogavigamāśaya …namo'stu te sū.a.256ka/175; samanukampakaḥ — byang chub sems dpa' thos mang dang/ /bden mthong smra mkhas brtse ba can// bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ …bodhisattvaḥ sū.a.187kha/84; anukampī — 'byung po kun la brtse ba can/ /khyod la dgra ni su yang med// tava naiko'pi vidveṣṭā sarvabhūtānukampinaḥ kā.ā.339ka/3.132; kṛpāluḥ — de ltar blo bzang skyo ba med ldan brtse ba can// iti sumatirakhedavān kṛpāluḥ sū.a.186ka/82; dayānvitaḥ — grong khyer ut+pa la ldan par ni/ /grong khyer gtso bo'i bud med dag/ /sbyin dang tshul khrims brtse ba can/ /gser ldan ma zhes grags pa byung// nagaryāmutpalāvatyāṃ dānaśīladayānvitā khyātā rukmavatī nāma pauramukhyāṅganā'bhavat a. ka.14kha/51.6; dayāluḥ mi.ko.82kha

{{#arraymap:brtse ba can

|; |@@@ | | }}