brtson 'grus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtson 'grus
* saṃ.
  1. vīryam — khyod kyi sras po brtson 'grus dang/ /shugs dang stobs dang ldan pa tanayāstaveme vīryeṇa vegena balena yuktāḥ la.vi.154ka/229; b+ha ga dpal dang 'dod pa dang/ /bdag nyid che dang brtson 'grus dang/ /bdun pa nyi ma grags rnams la// bhagaṃ śrīkāmamāhātmyavīryayatnārkakīrtiṣu a.ko.219kha/3.3.26; vīryamakuṇṭhitā śaktiḥ a.viva.3.3.26; śrī. ko.173ka
  2. vyavasāyaḥ — des de ltar brtson 'grus byas te/ yang rgya mtsho chen po'i nang du zhugs pa dang sa evaṃ kṛtavyavasāyaḥ punarapi mahāsamudramavatīrṇaḥ a.śa.13ka/12; de slad grangs med gsum dag tu/ /khyod ni de ltar brtson pa na/ /brtson 'grus 'ba' zhig grogs gyur pas/ /go 'phang bla na med pa brnyes// iti tribhirasaṃkhyeyairevamudyacchatā tvayā vyavasāyadvitīyena prāptaṃ padamanuttaram śa.bu.111ka/26; abhyudyamaḥ — khyod kyis btson 'grus bskyed de 'gro ba 'di dag rjes su skyongs/ /de bas dul ba bzang po'i lam dang ldan pa'i chos la rten// jagadidamanupālyaṃ caivamabhyudyamaste vinayaruciramārgaṃ dharmamasmādbhajasva jā.mā.138ka/160; abhiyogaḥ — 'dul la btson 'grus chung bas gzu lums can/ /de la ji ltar phan gdags rung ba smros// rabhase vinayābhiyogamāndyādvada kastatra hitārpaṇābhyupāyaḥ jā.mā.34kha/40; khyad par gong du btsal ba'i brtson 'grus kyang yongs su mi gtong ngo// na cottaraṃ viśeṣaparimārgaṇābhiyogamavasṛjati da.bhū.234ka/39; yatnaḥ — de ltar blo gros dge ba brtson 'grus drag bsten nas// iti śubhamatiretya yatnamugram sū.a.180kha/75; parākramaḥ — 'jig rten phan brtson rnams la bstan pa dang/ /brtson 'grus zhan la spro ba bskyed pa dang// sandarśanaṃ lokahitotsukānāmuttejanaṃ mandaparākramāṇām jā.mā.5kha/4; utsāhaḥ — brtson 'grus spel phyir 'bad par bya// yatetotsāhavṛddhaye bo.a.21kha/7.32
  • pā. vīryam
  1. pāramitābhedaḥ — mchog dang sbyor bar byed pas na brtson 'grus te/ dge ba'i chos la sbyor ba'i phyir ro// vareṇa yojayatīti vīryam, kuśaladharmayojanāt sū.vyā.198ka/99
  2. kuśalamahābhūmikacaittabhedaḥ — dad dang…/brtson 'grus rtag tu dge las 'byung// śraddhā … vīryaṃ ca kuśale sadā abhi.ko.5ka/2.25; brtson 'grus ni sems mngon par spro ba'o// vīryaṃ cetaso'bhyutsāhaḥ abhi.bhā.65kha/191

{{#arraymap:brtson 'grus

|; |@@@ | | }}