brtson par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtson par byed pa
* kri.
  1. udyujyate — de ltar sems can thams cad la phan pa dang bde ba'i don du gang gis brtson par byed pa yaścaivaṃ sarvasattvānāṃ hitasukhārthamudyujyate bo.pa.53kha/14; ghaṭate — brtson 'grus gang gis nam gyi cha stod dang nam gyi cha smad la brtson par byed cing rnal 'byor dang 'thun par mthong bas rnam par rtog pa ldog pa'i phyir de ni brtson 'grus kyi pha rol tu phyin pa'o// yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanādvikalpasya vyāvṛtteḥ, sā vīryapāramitā la.a.150kha/96; prayatyate ma.vyu.7639 (109ka); yatate—der yang ngan song chen por ni/ /ltung phyir bdud ni brtson par byed// tatrāpi māro yatate mahāpāyaprapātane bo.a.37ka/9.162; yogaṃ karoti — byang chub sems dpa' ni tshul khrisam la brten cing tshul khrims la gnas nas thos pa dangla brtson par byed do// bodhisattvaḥ śīlaṃ niśritya śīlaṃ pratiṣṭhāya śrute yogaṃ karoti bo.bhū.75ka/96; yogamāpadyate — de'i gong du mtshan nyid gsum la brtson par byed do// taduttare lakṣaṇatraye yogamāpadyate la.a.74kha/23; saṃrambhaḥ kriyate— gzhung dgod pa dang rtsod pa dang gang la brtson par byed pa grantharacanāyāṃ vāde vā saṃrambhaḥ kriyate ta.pa.261kha/993
  2. prayokṣyate—gang gis chos kyi sgo'i rgyud(thams cad mkhyen pa'i ye shes dang yon tan yang dag par bstsags pa )'di thos te/thos nas mos par byed pa dang mos par byas shing 'dzin pa dang bsgom pa'i rnam pas brtson par byed na ye imaṃ sarvajñajñānaguṇasañcayadharmamukhaparivartaṃ śroṣyanti, śrutvā cādhimokṣyante, adhimucya cādhārayiṣyanti, bhāvanākāreṇa prayokṣyante da.bhū.279ka/67

{{#arraymap:brtson par byed pa

|; |@@@ | | }}