brtul ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtul ba
*saṃ.
  1. upasaṃhāraḥ — sbyin pa'i dus na tshul khrims la brtul ba btang snyoms la sogs pa rgya cher gsungs pa yin no// dānakāle śīlopasaṃhārasyopekṣeti vistaraḥ śi.sa.9ka/10; apanamanam — rgyan brtul lo// maṇḍanāpanamanam; gopanam — zas kyi bya ba byas nas stan cha dben par brtul lo// kṛte bhaktakṛtye śayanāsanasya channe gopanam vi.sū.87kha/105
  2. parākramaḥ — brtul bas brtul bar byed de parākramaṃ parākramate śi.sa.104ka/103; brtul ba brtan par brtul bar bya'o// dṛḍhaparākramatayā parākrāntavyam śi.sa.106ka/104;
  • bhū.kā.kṛ.
  1. vinītam — nyan thos kyi chos rnams la gang dag brtul ba dang bslabs pa dang ye ca…śrāvakadharmeṣu vā vinītāḥ śikṣitāḥ a.sā.121kha/70
  2. nirvṛtam — rol mo brtul ba dag na nirvṛteṣu vādyeṣu vi.sū.100ka/121; vyāvartitam — gsang sngags brtul ba mantrā vyāvartitāḥ vi.va.205kha/1.79; pratisaṃhṛtam — de bzhin gshegs pa don grub blo des 'od de brtul ba siddhārthabudghinā tathāgatena sā prabhā pratisaṃhṛtā rā.pa.251ka/152; abhisaṃkṣeptumārabdhaḥ — ri dwags kyi g.yang gzhi dang shing shun rnams kyang brtul to// ajinacīravalkalānyabhisaṃkṣeptumārabdhaḥ a.śa.104kha/94;
  • vi. raṇaśauṇḍaḥ ma.vyu.6989.

{{#arraymap:brtul ba

|; |@@@ | | }}