bsad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsad
= bsad pa/ bsad de/ o nas mārayitvā — des de btsir nas bsad de ston par byed do// sa taṃ nipīḍanena mārayitvā darśayet abhi.sphu.322ka/1212; hatvā — kun dga' ra ba'i sgor lhags nas ba lang ngam ma he'am ra dag bsad de ārāmadvāramāgatya gāṃ hatvā mahiṣīṃ chāgalikāṃ vā vi.va.229kha/2.133; nirvāpya — de rnams kyi me bsad nas teṣāmagniṃ nirvāpya vi.va.124ka/1.12.bsad na mārayan — mtshon thabs gcig gis ma dang gzhan zhig kyang bsad na rnam par rig byed ma yin pa ni gnyis yin la ekena prahāreṇa mātaramanyāṃ ca mārayato dve avijñaptī bhavataḥ abhi.bhā.217kha/731.

{{#arraymap:bsad

|; |@@@ | | }}