bsad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsad pa
* kri.
  1. avadhīt — khro bas long bas rang sangs rgyas/ /dug gis byugs pa'i mda' yis bsad// pratyekabuddhaṃ krodhāndho viṣadigdheṣuṇā'vadhīt a.ka.323ka/40.186; nyavadhīt — mig dag phyung nas long bar rab bsgrubs te/ /ji ltar nye bar 'khor (? mkho )ba rim gyis bsad// andhaṃ vidhāyākṣivipāṭanena yathopayuktaṃ nyavadhīt krameṇa a.ka.68ka/59.166; jaghāna — glang po che de lha sbyin gyis/ /yongs su sdang ba dag gis bsad// devadattaḥ paridveṣāt taṃ jaghāna mahāgajam a.ka.212kha/24.53
  2. vadhyate—blo gros chen po srog chags nyes pa med pa rin gyi phyir bsad pa ni phal che'i mūlyahetorhi mahāmate prāyaḥ prāṇino niraparādhino vadhyante la.a.155kha/103; jīvitādvyaparopayati — srog chags de bsad taṃ prāṇinaṃ…jīvitādvyaparopayati bo.bhū.89kha/113
  • bhū.kā.kṛ.
  1. hataḥ — bdag gi ma ni chom rkun gyis/ /bsad hatā me jananī cauraiḥ a.ka.194kha/82.28; mchod sbyin la bsad mtho ris 'gro na ni// hataśca yajñe tridivaṃ yadi vrajet jā.mā.62ka/72; lhas byin gyis bsad pa'i glang po che devadattahatahasti(–) abhi.sphu.269ka/1090; 'phral la bsad pa'i sha dang sadyohatasya māṃsena a.ka.24kha/3.62; nihataḥ — kyi hud bsad tshe re med de dag bsad/ /gsum gsod drag po'i 'bad 'di su zhig gis// kaṣṭaṃ hate tau nihatau nirāśau kasyāyamugrastrivadhe prayatnaḥ a.ka.272kha/101.16; āhataḥ — bsad pa'i phyugs de rnams kyi sha za bar byed āhatānāṃ paśūnāṃ māṃsaṃ bhakṣayiṣyanti vi.pra.129ka/1, pṛ.27; ghātitaḥ — gdug pa'i sems dpas bsad na ni/ /rdo rje 'dzin pa nyid kyang 'chi// ghātitaṃ sarvaduṣṭena (duṣṭasattvena pā.bhe.) mriyate vajradharaḥ svayam gu.sa.129ka/84; praghātitaḥ, o tā— des chom rkun pa de dag bsad pa mthong tena te corā dṛṣṭāḥ praghātitāḥ vi.va.128kha/2.105; kho bo'i rta rgod ma khyod kyis bsad kyis tvayā me vaḍavā praghātitā vi.va.199ka/1.72; māritaḥ — mchod sbyin la sogs pa'i bya ba la bsad pa yang ma yin te na…yajñādikārye māritam vi.pra.118ka/1, pṛ.16; 'phags pa maud gal gyi bu bsad do// āryamahāmaudgalyāyanaśca māritaḥ abhi.sphu.117ka/812; jīvitād vyavaropitaḥ — rgyal po ma skyes dgra lhas sbyin gyis rbad de/ yabbsad rājñā ajātaśatruṇā devadattavigrāhitena pitā… jīvitādvyavaropitaḥ a.śa.147ka/136; pañcatvamāpāditaḥ—khras khyer te bsad do// śyenakenāpahṛtya pañcatvamāpāditaḥ a.śa.153kha/143; nipātitaḥ — long ba nyes pa med pa nyid/ /chom rkun dag tu 'phrul nas bsad// niraparādha evāndhaścaurabhrāntyā nipātitaḥ a.ka.150kha/14.133; vidāritaḥ — bsad pa de ras kyis btsags te snyigs ma dor nas shin tu dang ba'i dwangs ma gzung bar bya'o// tasya vidāritasya karpaṭena gālayitvā svacchaṃ mastu grāhyam vi.pra.7kha/2.131
  2. nirodhitaḥ — mar me de shi ba ni yod pa mod kyi/ kho bos ni ma bsad do// asti niruddhaḥ sa pradīpaḥ, na tu mayā nirodhitaḥ abhi.sphu.117ka/812
  1. vadhaḥ — bsad pa dang bcing ba dang brdeg pa dang sdig pa la sogs pa sna tshogs kyis sems can rnams la 'tshe ba ni rnam par 'tshe ba'o// vividhairvadhabandhanatāḍanatarjanādibhiḥ sattvānāṃ hiṃsā vihiṃsā tri.bhā.160kha /68; ghātaḥ — gzhan dud 'gro ma yin pa dang sprul pa bsad pa la yang ngo// anyaghāte vā (')tiraśco nirmitasyāpi vi.sū.17ka/19; māraṇam — khrus pa'i bus sbrang bu la sbyor ba byas pas pha bsad pa dhāvakasya ca putreṇa maśakaprayogeṇa piturmāraṇaṃ ca abhi.bhā.217kha/731; hananam ma.vyu.3839 (63kha); vaiśasam — pha bsad sdig pa drag po yi/ /sdug bsngal dag gi gdung ba btang// pitṛvaiśasapāpograduḥkhasantāpamatyajat a.ka.318ka/40.127
  2. nirvāpaṇam — dang porme bsad pa dang gos kyi thu ba la sogs pas rlung g.yab pas 'bad par bya'o// agninirvāpaṇena cīvarakarṇakādibhirvātadānenetyādau prayatnam vi.sū.37ka/46

{{#arraymap:bsad pa

|; |@@@ | | }}