bsam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsam
* kri. (sems ityasya bhavi.)
  1. cintet — sems can kun la phan byed ma/ /spyan ma zhal gsum dag tu bsam// locanāṃ trimukhāṃ cintet sarvasattvahitaiṣiṇīm gu.sa.116ka/56; cintayet — dbang chen dkyil 'khor dam pa bsam// cintayenmāhendramaṇḍalaṃ śubham gu.sa.115kha/55; vicintayet — sku gsung thugs kyi rdo rje rnams/ /dbu rgyan gyi ni bsam gtan bsam// kāyavākcittavajrāṇāṃ mukuṭe dhyānaṃ vicintayet gu.sa. 140kha/107
  2. cintayati — des ci bsam pa dang ci gsol ba de thams cad so sor 'thob par 'gyur ro// sa yaccintayati yatprārthayate tatsarvaṃ pratilabhate vi.va.131ka/1.19
  3. cintāmāpede — des bdog pa thams cad yongs su btang bas gos ya gcig tsam gyon par zad de lus nyi tshe lus par gyur nas bsam pa sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ svaśarīrāvaśeṣaścintāmāpede a.śa.94ka/84

{{#arraymap:bsam

|; |@@@ | | }}