bsam gtan
Jump to navigation
Jump to search
- bsam gtan
-
* saṃ.
- dhyānam, cittaikāgratā — yid nang du 'dzin par byed pas na bsam gtan no// dhārayatyadhyātmaṃ mana iti dhyānam sū.vyā.198ka/99; bye brag med par dge ba'i sems rtse gcig pa ni bsam gtan yin te/ ting nge 'dzin gyi rang bzhin yin pa'i phyir ro// abhedena kuśalacittaikāgratā dhyānam; samādhisvabhāvatvāt abhi.bhā.65kha/1126; zhi ba'i bsam gtan snyoms 'jug la/ /rtag tu snyoms par zhugs pa yin// śāntadhyānasamāpattipratipannaśca sarvadā ra.vi.102ka/52; anudhyānam — sngags kyi bsam gtan chas zhugs te/ /bsgrub slad phyogs ni bcing ba byas// mantrānudhyānasannaddhaḥ siddhyai digbandhamādadhe a.ka.91kha/64.42
- = bsam gtan nyid dhyānatvam—nyon mongs pa can ji ltar bsam gtan yin zhe na kliṣṭasya kathaṃ dhyānatvam abhi.bhā.66ka/1128
- kṛ. dhyeyam — gang phyir rnam sems bsam gtan ni/ /gang bsams de ni bsam gtan no// yad dhyeyaṃ cintitaṃ yacca dhyeyaṃ yasmād vicintanam he.ta.6kha/18
- pā. dhyānam
- yogāṅgaviśeṣaḥ — so sor sdud dang bsam gtan dang/ /de bzhin srog rtsol 'dzin pa dang/ /rjes su dran dang ting nge 'dzin/ /sbyor ba yan lag drug tu 'dod// pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate vi.pra.64ka/4.112
- cittavihāraviśeṣaḥ — bsam gtan dang rnam par thar pa la sogs pa sems kyi gnas pa gang gis gnas par 'dod pa des gnas par byed do// yena vā dhyānavimokṣādicittavihāreṇākāṃkṣati tena viharati bo.bhū.182ka/240; dra.—
{{#arraymap:bsam gtan
|; |@@@ | | }}