bsam gtan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsam gtan
* saṃ.
  1. dhyānam, cittaikāgratā — yid nang du 'dzin par byed pas na bsam gtan no// dhārayatyadhyātmaṃ mana iti dhyānam sū.vyā.198ka/99; bye brag med par dge ba'i sems rtse gcig pa ni bsam gtan yin te/ ting nge 'dzin gyi rang bzhin yin pa'i phyir ro// abhedena kuśalacittaikāgratā dhyānam; samādhisvabhāvatvāt abhi.bhā.65kha/1126; zhi ba'i bsam gtan snyoms 'jug la/ /rtag tu snyoms par zhugs pa yin// śāntadhyānasamāpattipratipannaśca sarvadā ra.vi.102ka/52; anudhyānam — sngags kyi bsam gtan chas zhugs te/ /bsgrub slad phyogs ni bcing ba byas// mantrānudhyānasannaddhaḥ siddhyai digbandhamādadhe a.ka.91kha/64.42
  2. = bsam gtan nyid dhyānatvam—nyon mongs pa can ji ltar bsam gtan yin zhe na kliṣṭasya kathaṃ dhyānatvam abhi.bhā.66ka/1128
  1. yogāṅgaviśeṣaḥ — so sor sdud dang bsam gtan dang/ /de bzhin srog rtsol 'dzin pa dang/ /rjes su dran dang ting nge 'dzin/ /sbyor ba yan lag drug tu 'dod// pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate vi.pra.64ka/4.112
  2. cittavihāraviśeṣaḥ — bsam gtan dang rnam par thar pa la sogs pa sems kyi gnas pa gang gis gnas par 'dod pa des gnas par byed do// yena vā dhyānavimokṣādicittavihāreṇākāṃkṣati tena viharati bo.bhū.182ka/240; dra.—

{{#arraymap:bsam gtan

|; |@@@ | | }}