bsam gtan bzhi pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsam gtan bzhi pa
pā. caturthadhyānam — bsam gtan bzhi pa las dben pa las skyes pa ni nam mkha' mtha' yas skye mched yin no// caturthadhyānavivekajaṃ hyākāśānantyāyatanam abhi.bhā.66kha/1130; bsam gtan bzhi yi rtse mo 'chang// caturthadhyānakoṭidhṛk vi.pra.62kha/4.110; caturthaṃ dhyānam — mtha' ma ni bsam gtan bzhi pa'o// caturthaṃ dhyānamantyam abhi.bhā.69ka/1141; dra.bsam gtan bzhi pa la yan lag bzhi caturthe dhyāne catvāryaṅgāni —
  1. bde ba yang ma yin sdug bsngal yang ma yin pa'i tshor ba aduḥkhāsukhā vedanā,
  2. btang snyoms yongs su dag pa upekṣāpariśuddhiḥ,
  3. dran pa yongs su dag pa smṛtipariśuddhiḥ,
  4. ting 'dzin yongs su dag pa samādhipariśuddhiḥ abhi.bhā.69ka/1141.

{{#arraymap:bsam gtan bzhi pa

|; |@@@ | | }}