bsam gtan dang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsam gtan dang po
pā. prathamadhyānam — de la bsam gtan dang po ni tshangs ris rnams dangtshangs chen rnams so//… de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no// tatra prathamadhyānam—brahmakāyikāḥ… mahābrahmāṇaḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/381; prathamaṃ dhyānam—dge ba rtse gcig pa bsam gtan dang po ni dpyod pa dang dga' ba dang bde ba dang mtshungs par ldan pa yin no// vicāraprītisukhasaṃyuktaṃ kuśalamaikāgryaṃ tat prathamaṃ dhyānam abhi.bhā.66ka/1129; ādyadhyānam — 'dod dang bsam gtan dang po na/ /g.yo sgyu tshangs pas 'drid phyir ro// māyā śāṭhyaṃ ca kāmādyadhyānayoḥ brahmavaca(vañca bho.pā.)nāt abhi.ko.18ka/5.53; ādyaṃ dhyānam — de las 'gyod gnyid mi dge rnams/ /bsam gtan dang po dag na med// kaukṛtyamiddhākuśalānyādye dhyāne na santyataḥ abhi.ko.5ka/2.31.bsam gtan dang po la yan lag lnga prathame dhyāne pañcāṅgāni —
  1. rtog pa vitarkaḥ,
  2. dpyod pa vicāraḥ,
  3. dga' ba prītiḥ,
  4. bde ba sukham,
  5. sems rtse gcig pa nyid cittaikāgratā abhi.bhā.69ka/1140.

{{#arraymap:bsam gtan dang po

|; |@@@ | | }}