bsam pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsam pa
* saṃ.
  1. = dgongs pa āśayaḥ, bhāvaḥ — 'jig rten rtag ces bya ba la sogs pa yang 'dri ba po'i bsam pa la ltos nas lung ma bstan te śāśvatalokādīnāmapyavyākaraṇaṃ praṣṭurāśayāpekṣayā abhi.bhā.89kha/1212; ma dag rnam dag rab dag pa/ /sems can rnams la bsam par 'dod// sattveṣvāśaya iṣyate aśuddhaśca viśuddhaśca suviśuddhaḥ sū.a.250kha/168; sems canbdud kyi bsam pa thibs por nub pa sattvāḥ…mārāśayagahanānupraviṣṭāḥ da.bhū.191kha/17; adhyāśayaḥ — bsam pa dang ldan pa'i sems bskyed pa ni gser bzang po dang 'dra ste/ phan pa dang bde ba'i bsam pa gzhan du 'gyur ba mi sten pa'i phyir ro// āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt sū.vyā.141ka/18; bhāvaḥ — mngon par 'dod pa'i pho nya mo/ /btang nas de la bsam pa bshad// visṛjyābhimatāṃ dūtīṃ bhāvaṃ tasmai nyavedayat a.ka.157ka/72.7; de mi 'thad do snyam du bsam pa yin no// tatkila nopapadyata iti bhāvaḥ ta.pa.265ka/999; sems dpa' chen po de'i bsam pa brtag pa'i phyir bhāvaṃ vā jijñāsamānastasya mahāsattvasya jā.mā.208ka/242; abhiprāyaḥ — rang rang gi grub pa'i mtha'i bsam pa'i dbang gis svasvasiddhāntābhiprāyavaśāt vi.pra.189kha/1.53; tho 'tshams pa'i bsam pas bos na nyes pa med do// anāpattirviheṭhanābhiprāyeṇa nimantritaḥ syāt bo.bhū.87kha/111; antarbhāvaḥ — nyes pa chung ngu dang 'gal ba chung ngu la ni bsam pa 'jam po dang sdang ba med pas sma dbab pa chung ngus sma 'bebs par byed do// mṛdvaparādhaṃ mṛduvyatikramaṃ snigdhenāntarbhāvenāvipannena mṛdvyā'vasādanikayā avasādayati bo.bhū.81ka/104; abhisandhiḥ — rtsol ba'i las ni bsam pa sngon du btang ba'i lus la sogs pa'i las so// vyavasāyakarma abhisandhipūrvakaṃ kāyādikarma abhi.sa.bhā.45kha/63; abhisandhā — dngos po gang dang gang 'dod pa'i bsam pas der lag pa bcug na de dang de thams cad phun sum tshogs par byed pa'o// yadyadvastu abhilaṣitamabhisandhāya asmin hastaṃ prakṣipet, tatsarvaṃ sampadyate bo.pa.72ka/41; abhipretārthaḥ — de'i phyir bsam pa la mi slu ba'i phyir tshad ma yin gyi tasmādabhipretārthāvisaṃvādāt pramāṇam pra.a.203ka/217; ākūtam — khyim mtshes de yis de dag gi/ /bsam pa rnam 'phrul dang bcas pa/ /mthong nas longs spyod go byed pa'i/ /brda rnams thams cad rig par gyur// tayoḥ savibhramākūtaṃ sa dṛṣṭvā prātiveśikaḥ sambhogasūcakaṃ sarvaṃ sa saṅketamamanyata a.ka.192kha/82.8; vivakṣā — bsam pa de rnams gcig pu ni/ /rjes dpog yin par 'gal ba med/ /nges par yod pa nyid kyi phyir// teṣāmapi vivakṣāyāḥ kevalāyā virudhyate nānumaikāntasadbhāvāt ta.sa.56ka/541; matam — mu stegs can gyis brjod pa ni/ /kun gzhi snying po lta bu bsam// ālayaṃ garbhasaṃsthānaṃ mataṃ tīrthyānuvarṇitam la.a.186ka/156; 'di dag ni gzhan gyi bsam pa la ltos nas bshad pa yin gyi etacca paramatāpekṣamuktam vā.ṭī.63kha/17; matiḥ — gnas ma yin par god tshabs che ba dgag pa'i+i bsam pas asthānātivyayanivāraṇodyatamatiḥ jā.mā.191ka/222; hṛdayam — rdo rje lta bur bsam pa rab gzhag ste/ /sangs rgyas ye shes mchog la mos byas shing// vajropamaṃ hṛdayaṃ sthāpayitvā buddhajñānaṃ paramaṃ cādhimucya da.bhū.171ka/4
  2. = re ba/ 'dod pa āśā—bdag ni gson re stobs dang ldan/ /nor gyi bsam pa stobs ldan min// jīvitāśā balavatī dhanāśā durbalā mama kā.ā.326kha/2.138; sor mo gdangs shing g.yo ba yis/ /nang 'jug bsam pa zlog byed cing// nivārayan praveśāśāmunnatāṅgulidolayā a.ka.184ka/80.42; manorathaḥ — de ring du ni bdag gi bsam pa rdzogs so// adya me hīdṛśaṃ caiva paripūrṇaṃ manoratham kā.vyū.212ka/271; samīhā — sngar gyi bsam pa ni de dag gi rgyu ma yin no// (?) na hi pūrvasamīhā na teṣāṃ kāraṇam ta.pa.46kha/542; samīhitam — bcom ldan thams cad mkhyen pas kyang/ /de dag bsam pa yongs mkhyen nas// bhagavānapi sarvajñastayorjñātvā samīhitam a.ka.73ka/61.14; icchā — sdig pa'i bsam pa bskyed pas rdzu 'phrul las yongs su nyams pa lta bu pāpakecchāsamutpādādṛddheḥ parihīṇaḥ abhi.sphu.95ka/772; prārthanā — tshul khrims dang ldan pa de'i bsam pa grub pa dang tasya śīlavataḥ ṛdhyati prārthanā śi.sa.89ka/89; āśaṃsā — bsam pa khro zhing gtum pa dang krūrāśaṃsaścaṇḍaśca śrā.bhū.72ka/186
  3. cintā — khyim bsam gtam gṛhacintākathā a.ka.4kha/50.37; yid la re ba bsam pas non// cintākrāntamanorathaḥ a.ka.204ka/23.10; lha mo bsam pas ring ba'i (rid pa'i ) bu/ /khyod kyis ci slad btang snyoms byed// upekṣyate tvayā devi kasmāccintākṛśaḥ sutaḥ a.ka.317kha/40.119; bsam pa'i gdung ba btang cintātāpaṃ tatyajuḥ a.ka.37kha/55.9; cintanam — nor la chags rnams nor don du/ /sdig pa bsam par rigs ma yin// na yuktamarthaśa(sa li.pā.)ktānāmarthārthaṃ pāpacintanam a.ka.5kha/50.44; ādhyānam—log par rjes chags las skyes pa'i/ /rig byed bsam pas rmongs byas pas// mithyānurāgasañjātavedādhyānajaḍīkṛtaiḥ ta.sa.89ka/810; vittiḥ — ye shes chags bral dbang phyug ni/ /mi zad bcu dang ldan pa can/ /bde byed ces ni gang grags pa/ /de yang bdag bsam pa yis shes// jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ śaṅkaraḥ śrūyate so'pi jñānavānātmavittayā ta.sa.116kha/1011
  4. = bsam pa nyid āśayatā — brtag pa'i mthu med pa'i sems kyi bsam pa vilokanāsamarthacittāśayatā da.bhū.196ka/19; thibs po med pa'i bsam pa agahanāśayatā da.bhū.201kha/23
  • kṛ.
  1. mantavyaḥ, o yā — yongs su bsngo ba chung ngus chog par mi bsam mo// na parīttayā pariṇāmanayā tuṣṭirmantavyā śi.sa.155kha/149
  2. (bsams pa ityasya sthāne) abhilaṣitaḥ — dam pa dag dang phrad pa 'di/ /yun ring bsam pa grub par gyur// cirābhilaṣitaḥ prāpto yadayaṃ satsamāgamaḥ jā.mā.125kha/144; abhipretaḥ ma.vyu.7120 (101kha); cintitaḥ — ji ltar bsam pa ste yid kyi dngos po dang chang pa na gnas pa'i rdzas la mi slu bar byed pa bzhin te yathācintitaṃ ca manasā vastu, muṣṭisthaṃ ca dravyaṃ saṃvādayantyeva ta.pa.270kha/1009; vicintitaḥ — 'di nas rgyal po'i gnas phyin te/ /bsam pa dag ni ma thob na// rājadhānīmito gatvā māmaprāpya vicintitam a.ka.24ka/52.49

{{#arraymap:bsam pa

|; |@@@ | | }}