bsam pa'i gdung ba
Jump to navigation
Jump to search
- bsam pa'i gdung ba
- cintātāpaḥ — de yi rkang stegs zla shel gyi/ /rang bzhin la ni 'phos gyur cing/ /mdun du rab btud slong ba rnams/ /slar yang bsam pa'i gdung ba btang// candrakāntamaye tasya saṃkrāntāḥ praṇatāḥ puraḥ pādapīṭhe punaścintātāpaṃ tatyajurarthinaḥ a.ka.37kha/55.9.