bsam pa tha dad pa
Jump to navigation
Jump to search
- bsam pa tha dad pa
-
* saṃ. āśayabhedaḥ — sku yi cha lugs rnam mang dang/ /gsung gis so so'i skad bzhin du/ /gdul bya'i bsam pa tha dad pa/ /de dang der ni khyod kyis mdzad// bahūni bahurūpāṇi vacāṃsi caritāni ca vineyāśayabhedena tatra tatra gatāni te śa.bu.115ka/130
- vi. pṛthagāśayaḥ — de bzhin sangs rgyas yid bzhin la/ /brten nas bsam pa tha dad rnams// buddhacintāmaṇiṃ tadvat sametya pṛthagāśayāḥ ra.vi.126ka/109.