bsams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsams
* kri. (sems ityasya bhūta.)
  1. acintayat—de yis bsams pa bdag la yang/ /ma la gnod byas sdig pa yod// so'cintayanmamāpyasti pāpaṃ mātuḥ kṛtāgasaḥ a.ka.246ka/92.44; samacintayat—gnyid kyis dbul ba de yis ni/ /rang gi khyim du yun ring bsams// nidrādaridraḥ svagṛhe sa ciraṃ samacintayat a.ka.289ka/107.10; amanyata — brgya byin gyis springs pa/ /thams cad mchog ldan yin par bsams// śakraprahitaṃ sarvaṃ divyamamanyata a.ka.236ka/27.17; bla ma bsten pa'i brtul zhugs dang mtshungs pa/ /dam pa'i spyod pa gzhan dag med par bsams// gurusevāvratasadṛśaṃ nānyamamanyanta sadvṛttam a.ka.274kha/101.38; buddhirabhavat — des bsams pa tasya buddhirabhavat jā.mā.8kha/8; mene — nyin par de dang dga' byed cing/ /mtshan mo yang ni sa bdag dang/ /sbas pa'i 'dod ldan mdza' bos ni/ /g.yon ma'i spyod pa nyid la bsams// ramamāṇā divā tena niśāyāṃ ca mahībhujā mene vāmācaritatāṃ tāṃ priyo gūḍhakāmukaḥ a.ka.148kha/14; vimamarśa — 'dod pa'i rang bzhin can yin pa'i phyir de 'phrog pa'i thabs bsams so// lolasvabhāvatvāttadapaharaṇopāyaṃ vimamarśa jā.mā.111kha/129; pradadhyau — sa 'dzin rnam par zhig pa der/ /thugs ni byung bzhin de yis bsams// viśīrṇabhūdhare tasmin sa pradadhyau viṣaṇṇadhīḥ a.ka.226kha/25.25; cintāmāpede — desbsams pa saḥ…cintāmāpede a.śa.94ka/84
  2. manyeta—de nyid skyes bu byis pa'i rang bzhin can shes rab 'chal pa'i rang bzhin can gyis yongs su longs spyod par bsams te tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta a.sā.134ka/77
  3. cintayati — des bsams pa sa cintayati a.śa.119ka/108; cintyate — ji lta ji ltar don bsams pa/ /de lta de ltar rnam 'bral zhes// yathā yathā'rthāścintyante viśīryante tathā tathā pra.vā.126kha/2.209; saṃlakṣayati — bran gyis bsams pa/ skyong bas ded dpon sbran grang snyam mo// dāsakaḥ saṃlakṣayati—pālakaḥ sārthavāhaṃ śabdāpayiṣyati vi.va.255ka/2.157;

{{#arraymap:bsams

|; |@@@ | | }}