bsams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsams pa
* bhū.kā.kṛ. cintitaḥ — bdag nyid kyis bsams pa gang yin pa de ni rtogs pa'o// mataṃ yat svayaṃ cintitam abhi.bhā.206ka/691; bdag gis ci bsams mchog tu smad 'os 'di// kiṃ cintitaṃ nindyaparaṃ mayaitat a.ka.202ka/22.92; sañcintitaḥ—gang zhig bsams pa nyid na 'dar ba skyed byed de ni thos par yongs mi bzod// yatsañcintitameva kampajanakaṃ śrotuṃ na tat śakyate a.ka.316kha/40.110; cintayituṃ pravṛttaḥ — des bsams pa sā cintayituṃ pravṛttā a.śa.150ka/140; abhipretaḥ — de la 'dun pa ni bsams pa'i dngos po la 'dod pa ste tatra chando'bhiprete vastunyabhilāṣaḥ tri.bhā.155ka/52; abhimataḥ — blta ba dang mnyan par bya ba la sogs pa'i yul bsams pa'i dngos po gang yin pa de ni bsams pa'o// darśanaśravaṇādikriyāviṣayatvena yadabhimataṃ vastu tadabhipretam tri.bhā.155ka/52; dhyātaḥ — mig stong ldan pa'i tshig gis ni/ /bi shwa karmas sprul pa'i snod/ /bsams pa tsam gyis de yi ni/ /lag tu 'phral la byung bar gyur// dhyātamātraṃ sahasrākṣavacasā viśvakarmaṇā nirmitaṃ sahasā tasya pa(pā li.pā.)tramāvirabhūtkare a.ka.355kha/47.52; abhisaṃhitaḥ — gang bsams pa de dang 'brel bas ma bsams pa blangs pa ni brkus pa ma yin no// na hāre(? ro) yadabhisaṃhitaṃ tatsambandhādanābhi(nabhi bho.pā.)saṃhitasyāpakramaḥ(me) vi.sū.16kha/18
  • saṃ.
  1. bhāvaḥ — de lta yin dang khyod nal phrug nyid du 'gyur ro snyam du bsams pa yin no// tataśca jārajātatvamāpannaṃ bhavata iti bhāvaḥ ta.pa.287kha/1037; abhiprāyaḥ — de'i sde'i gang zag btags par yod pa yin pas nyes pa med do snyam du bsams pa'o// tannikāye prajñaptisat pudgala ityadoṣa eṣa ityabhiprāyaḥ abhi.sphu.313kha/1191
  2. cintā — yun ring bsams pas don gnyer ba/… de'i/ /bag mar slong ba'i skyes pa 'ongs// tasyāściracintābhirarthitaḥ varaḥ… varaṇārthī samāyayau a.ka.323kha/40.193; gnyis ka nyams pas de yi ni/ /bsams pa mig ni g.yo med gyur// sa babhūvobhayabhraṃśāccintāniścalalocanaḥ a.ka.151ka/14.137; prekṣā — bzhad gad bya bar bsams pas kyang rung ste sngangs par 'dod pas 'jigs pa'i rgyu nye bar sgrub pa sngon du btang basgo bar byed na hāsaprekṣayā'pi bhīṣaṇacchandena bhayanimittopasaṃhārapūrvakaṃ vijñapane vi.sū.45ka/56; cintanam — log pa'i bstan bcos thos pa dang bsams pa las bsgos pa'i bag chags yongs su smin pa mithyāśāstraśravaṇacintanāhitavāsanāparipākaḥ ta.pa.115kha/681
  3. āśaṃsanam, prārthanam — phan par bsams pa tsam gyis kyang/ /sangs rgyas mchod las khyad 'phags na// hitāśaṃsanamātreṇa buddhapūjā viśiṣyate bo.a.3ka/1.27;

{{#arraymap:bsams pa

|; |@@@ | | }}