bsdams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsdams pa
*saṃ.
  1. bandhanam — 'khor ba'i btson rar bsdams pa'i nyam thag rnams// bhavacārakabandhano varākaḥ bo.a.2ka/1.9; pragrahaḥ — de ltar des bsdams pa glod pa dang slob ma de dag gis iti muktapragrahāstena te chātrāḥ jā.mā.70ka/81; yantraṇam — brtul zhugs kyis bsdams btang ba de// saḥ… saṃtyaktavratayantraṇaḥ a.ka.216ka/88.29; yantraṇā — gnyen gyi 'ching bas bsdams pa dag… /g.yo ldan dag gis bzod ma yin// bandhubandhanayantraṇām na sahante taraṅgiṇyaḥ a.ka.231kha/89.130
  2. niyamaḥ—gdams pa ma zhig pas na mtshams ma bye// amuktasandhirniyamāvikhaṇḍanād jā.mā.178kha/208; niyamanam — smra ba'i dus la bab pa narkang lag dang mgo dang gdong gi 'gyur babsdams pa'i dran pa bhāṣaṇakāle… hastapādaśiromukhavikāraniyamanasmṛtiḥ śi.sa.68ka/67; saṃyamaḥ — dbang po bsdams pa indriyasaṃyamaḥ śi.sa.68ka/67; saṃyamanam — tshig ngan bsdams pas mi snyan sgra mi 'byin// asadvacaḥsaṃyamanādakūjanaḥ jā.mā.178kha/208;

{{#arraymap:bsdams pa

|; |@@@ | | }}