bsdigs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsdigs pa
*kri. (sdigs ityasyāḥ bhūta.) (?) tarjayati — bdud kyi tshogs chos la 'tshe bar byed pa gang la sdigs mdzub kyis bsdigs pa yaṃ tarjayati tarjanyā māravṛndaṃ dharmaviheṭhakam vi.pra.145kha/3.88; bhīṣayate — de nas des mig mi sdug par bsgyur te bcom ldan 'das la bsdigs so// tato vikṛtanayanā bhūtvā bhagavantaṃ bhīṣayate a.śa.274ka/251;
  1. tarjitavān — bdag cag gis bcom ldan 'das kyi nyan thos rnams la tshig gis bsdigs so// vayaṃ bhagavataḥ śrāvakān vacanaistarjitavantaḥ śi.sa.44ka/42; tarjitaḥ — bud med kyis bsdigs pa'i mi de sa mātṛgrāmeṇa tarjitaḥ puruṣaḥ śi.sa.51kha/49; santarjitaḥ — tshig rtsub pos bsdigs rūkṣākṣaravacanasantarjitaḥ jā.mā.8kha/8 *2. tarjanīyam — bsdigs (bsdig )pa'i las sam smad pa'i las sam bskrad pa'i las sam tarjanīyaṃ karma nigarhaṇīyaṃ pravāsanīyam vi.va.243kha/2.144; ma.vyu.8642.

{{#arraymap:bsdigs pa

|; |@@@ | | }}