bsdoms pa
Jump to navigation
Jump to search
- bsdoms pa
-
*saṃ. sākalyam — de lta bas na/ /bsdoms pa lnga spangs pa yi phyir// tasmāt sākalyena pañcānāṃ prahāṇāt abhi.sphu.189ka/948; samudāyaḥ — tshul gsum pa'i rtags bstan pa bsdoms nas brjod pa yin gyi trirūpahetuvacanasamudāyagrahaṇena vā.ṭī.98kha/59; saṅkalanam — 'dod pa las 'dod chags dang bral ba ni yongs su nyams pas bsdoms pa de dang bral bas so// kāmavairāgyaparihāṇyā hi tatsaṅkalanavigataḥ abhi.sphu.148ka/867;
- bhū.kā.kṛ. piṇḍitam — chos kyi ming ni bsdoms pa'ang 'di/ /zhi gnas lam du shes par bya// jñeyaḥ śamathamārgo'sya dharmanāma ca piṇḍitam sū.a. 191ka/89; saṃpiṇḍitam — sems can thams cad kyi sdug bsngal bsdoms pa saṃpiṇḍitasarvasattvaduḥkham sū. bhā.194ka/93; saṃvṛtam—sems rab bsdoms susaṃvṛtaṃ cittam sū.a.142ka/19;
- vi. valayitam — veṣṭitaṃ syādvalayitaṃ saṃvītaṃ ruddhamāvṛtam a.ko.3.1.88.
{{#arraymap:bsdoms pa
|; |@@@ | | }}