bsdu ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsdu ba
# saṃgrahaḥ — de bzhin du tshul khrims la sogs pa shes rab la thug pa ji skad bstan pa gzhan dag gi sbyar ba dang bsdu ba yang ci rigs par rig par bya'o// evamanyeṣāṃ śīlādīnāṃ prajñāvasānānāṃ yathānirdiṣṭānāmavatāraḥ saṃgrahaśca yathāyogaṃ veditavyaḥ bo.bhū.115ka/148; slob ma la sogs pa bsdu ba śiṣyādīnāṃ saṃgrahaḥ vi.pra.101kha/3.23; saṃgrahaṇam—khyod ni rtag tu legs pa'i legs bshad rnams bsdu la rab tu 'bad pa sādhusubhāṣitānāṃ tavāniśaṃ saṃgrahaṇe prayatnaḥ a.ka.31ka/53.36; parigrahaṇam — sogs pa zhes bya ba'i sgras ni rnam par smin pa'i rgyu la sogs pa yang bsdu ste ādiśabdena vipākahetvādīnāṃ parigrahaṇam abhi.sphu.115kha/808; grahaṇam—de'i phyir phung po gzhan bsdu ba'i don du sogs pa zhes bya ba'i sgra smos dgos so// ato'nyaskandhagrahaṇārthamādiśabda iti abhi.sphu.96ka/773; saṅkarṣaṇam — btsun pa shA ra dwa ti'i bu 'ong ba zhes bya ba de ni bsdu ba'i tshig go/ agatiriti bhadanta śāradvatīputra saṅkarṣaṇapadametat pra.pa.37kha/41; saṃgrāhaḥ — yongs su gyur dang dus dang dbyibs/…/bar ma do dag bsdu ba ni/ /gang rtog de dag mkhas ma yin// pariṇāmakālasaṃsthānaṃ …antarābhavasaṃgrāhaṃ ye kalpanti na te budhāḥ la.a.166ka/119; saṅgītiḥ — 'grel bshad dag dang bsdu ba mdzad pa ṭīkāsaṅgītikārāḥ vi.pra.109ka/1, pṛ.4; sannidhiḥ — longs spyod rnams sgrub pa dang bsrung ba dang bsdu ba danggrogs byed du 'gro bar byed kyi bhogānāmarjane rakṣaṇe sannidhau…sahāyībhāvaṃ gacchati bo.bhū.4kha/4; upacayaḥ — slob dpon nyid kyis kyang ji ltar zhes bya ba rgyas par gtan tshigs su bsdu ba bshad de yathā khalvapīti vistareṇācārya evopacayahetumāha abhi.sphu.118ka/814; abhisaṃkṣepaḥ — mal dang stan bshams pa dang de dag nyid bsdu ba dang śayanāsanaprajñaptiḥ tasyaiva cābhisaṃkṣepaḥ śrā.bhū.16kha/38
  1. samudāyaḥ—bsdu ba'i don samudāyārthaḥ vā.ṭī.63ka/17; samuccayaḥ — bsdu ba'i don samuccayārthaḥ vā.ṭī.51kha/3; ta.pa.276ka/266; samāsaḥ — bsdu ba'i don gyis thob pa'i rtog pa samāsārthalabhyāṃ kalpanām ta.pa.4ka/453
  2. sannipātaḥ — dge 'dun bsdu ba'i phyir ni rgyud gsum dang de snyed kyi tog dag go/ saṅghasannipātārthaṃ tisro ghumāstāvantaḥ prahārāḥ vi.sū.56kha/71; āgamaḥ — bsdu ba'i phyir gaN+DI brdung ngo// gaṇḍīdānañcāgamāya vi.sū.56kha/71
  3. saṃhāraḥ — phyi dang lus la dbyer med pa bsdu ba dang ni spro ba'i slad du bāhyadeheṣvabhinnaṃ saṃhārasphārahetum vi.pra.204kha/1.94; nidhanatā — gzhan brtags pa'i dkyil 'khor la spro ba dang bsdu ba ni pare kalpitamaṇḍale spharaṇaṃ ca nidhanatā ca vi.pra.45kha/4.47
  4. samāsaḥ — der ni las 'dzin pa'i bsdu ba bya ste tatra karmadhārayaḥ samāsaḥ kāryaḥ ta.pa.163ka/780.

{{#arraymap:bsdu ba

|; |@@@ | | }}