bsdus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsdus
= bsdus pa/ bsdus te/ o nas saṃkṣipya — de bstan pa'i phyir rnam par gcad par bya ba bsdus nas bstan to// taṃ darśayituṃ vyavacchedyān saṃkṣipya darśayati nyā.ṭī.72ka/187; abhisaṃkṣipya — de thams cad gcig tu bsdus nas tat sarvamaikadhyamabhisaṃkṣipya abhi.bhā.36ka/60; piṇḍīkṛtya — btsun pa kA t+ya'i bu la sogs pas bsdus nas bzhag ste bhadantakātyāyanīputraprabhṛtibhiḥ piṇḍīkṛtya sthāpitaḥ abhi.bhā.27kha/15; sannipātya—de nas rgyal posyul thams cad na sman pa 'khod pa rnams bsdus te tataḥ sa rājā sarvaviṣayanivāsino vaidyān sannipātya a.śa.87kha/78; de nas rgyal po des grong khyer gyi mi rnams bsdus nas smras pa atha sa rājā paurajānapadān sannipātyābravīt jā.mā.62kha/72; saṃgṛhya — sbyin pa la sogs pa bsdu ba'i dngos po rnams kyis sems can rnams bsdus nas dānādibhiḥ saṃgrahavastubhiḥ sattvān saṃgṛhya bo.pa.69kha/37; saṃhṛtya — thams cad las ni sems bsdus nas// saṃhṛtya sarvataścintām pra.vā.123ka/2.124; saṃhārya — bsdus nas snying gar dgug pa na// saṃhāryānayed hṛdaye he.ta.5ka/12; samasya—ci'i phyir gzugs dang gzugs med pa na spyod pa'i phra rgyas rnams gcig tu bsdus nas srid pa'i zag par bshad ce na kiṃ punaḥ kāraṇaṃ rūpārūpyavacarā anuśayāḥ samasyaiko bhavāgra(bhavāsrava) uktaḥ abhi.bhā.246kha/831; abhisamasya — lus dang tshor ba dang sems dang chos rnams spyir bsdus te kāyavedanācittadharmānabhisamasya abhi.sphu.167ka/907.

{{#arraymap:bsdus

|; |@@@ | | }}