bsdus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsdus pa
*saṃ.
  1. saṃkṣepaḥ — de la bsdus pa'i don ni 'di yin par blta ste ayaṃ cātrārthasaṃkṣepo draṣṭavyaḥ abhi.sphu.295kha/1147; abhisaṃkṣepaḥ — zhes rgya cher 'byung ba'o// bsdus pa'i don ni iti vistaraḥ abhisaṃkṣepārthena ma.bhā.13kha/108; samāsaḥ—mchod pa rnam pa lngas brgyan pa/ /bsgom par byas nas bsdus pa yis/ /gzugs ni dbus su bsgom par bya// pañcopahāramaṇḍitam bhāvayitvā samāsena bimbamadhye vibhāvayet gu.sa.95kha/11
  2. saṃgrahaḥ — de bas na gnyi ga yang rung ba smos pas bsdus pa yin no// tata ubhayorapi yogyagrahaṇena saṃgrahaḥ nyā.ṭī.41kha/48; yang don 'di nyid tshigs su bcad pa phyed pa dang gnyis kyis bsdus pa yin te punarasyaivārthasyādhyardhena ślokena saṃgraho bhavati abhi.bhā.244kha/823; samāhāraḥ — khams thams cad bsdus pa sarvadhātūnāṃ samāhāraḥ vi.pra.160ka/3.121; saṃhāraḥ — de las khyad par gzung ba med pa'i phyir rnga mo zhor 'gyur zhing mi 'gyur ro zhes bya ba de bsdus pa smra bar mi 'gyur ro// tato bhedāgrahāt tatsaṃhāravādo na syāt—syāduṣṭro dadhi syānneti pra.vṛ.312ka/60; upasaṃhāraḥ —thams cad bsdus pa'i khyab pa grub pa gang la yod pa de la de skad ces bya ste siddhā sarvopasaṃhāravyāptiryasya tattathoktam ta.pa.212ka/894; grahaḥ — sgo dang rtsa bas bsdus phyir mukhamūlagrahāt abhi.ko.17kha/841; samuccayaḥ — yang gi sgras ni brjod par bya ba gzhan bsdus pa'i phyir ro// cakāro vaktavyāntarasamuccayārthaḥ nyā.ṭī.49kha/100; bsod nams thams cad bsdus pa'i ting nge 'dzin sarvapuṇyasamuccayasamādhiḥ ka.ta.134; nicayaḥ — rgya cher rol pa zhes bgyi ba'i chos kyi rnam grangs mdo sde shin tu rgyas pa chen po bsdus pa lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayaḥ la.vi.3kha/3; samudayaḥ—thabs dang shes rab gtan la phab pa'i bsdus pa zhes bya ba prajñopāyaviniścayasamudayanāma ka.ta.2381; samudāyaḥ — bstod dbyangs du mas bstod pa rnams te/ glu dbyangs rnams bsdus pa'o// stutaya eva saṅgītayaḥ, stutīnāṃ vā saṅgītayaḥ samudāyāḥ bo.pa.63ka/28; samūhaḥ—de bzhin bsdus pa'i sgra de (don )rnams/ /bsdus pa can ni rnam bsal bas// evaṃ samūhaśabdārthe samudāyivyapohataḥ ta.sa.37ka/386; piṇḍaḥ — kye'i rdo rje bsdus pa'i don gyi rgya cher 'grel pa hevajrapiṇḍārthaṭīkā ka.ta.1180; melāpakaḥ — spyod pa bsdus pa'i sgron ma caryāmelāpakapradīpaḥ ka.ta.1803; saṃhitā — bsdus pa brjod par mi 'dod ces/ /tshig la mtshams sbyor med pa gang// na saṃhitāṃ vivakṣāmītyasandhānaṃ padeṣu yat kā.ā.340ka/3.159;

{{#arraymap:bsdus pa

|; |@@@ | | }}