bsdus pa'i don

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsdus pa'i don
piṇḍārthaḥ — de'i bsdus pa'i don ni asya piṇḍārthaḥ sū.bhā.142ka/19; mngon par rtogs pa'i rgyan gyi 'grel pa'i bsdus don abhisamayālaṅkāravṛttipiṇḍārthaḥ ka.ta.3795; samāsārthaḥ — de dag gi rten chos can gcig nyid du 'dod pa'i phyir ro zhes bya ba ni bsdus pa'i don to// tayorekadharmyādhāratveneṣṭatvāditi samāsārthaḥ ta.pa.154kha/762; samasyā tu samāsārthā a.ko.1.6.7; samudāyārthaḥ — 'di ni bsdus pa'i don to// iti samudāyārthaḥ bo.pa.42ka/1; saṃkṣepārthaḥ — khyed kyi 'di ni tshig tsam rigs pa dang bral ba 'ba' zhig tu zad do zhes bya ba ni bsdus pa'i don to// kevalaṃ vāṅmātrametad bhavatām ! niryuktikamiti saṃkṣepārthaḥ ta.pa.135ka/721.

{{#arraymap:bsdus pa'i don

|; |@@@ | | }}