bse yab

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bse yab
# ciñcā, tintiḍīvṛkṣaḥ — ti N+Di bse yab shing/ /skyur mo tintriṇī ciñcāmlikā a.ko.157ka/2.4.43; ciñcimāyate mukhamāmlatvādanayā ciñcā a.vi.2.4.43
  1. cukram, tintiḍīphalam — ti n+ti la ka bse yab dang/ /shing skyur tintriṇīkaṃ ca cukraṃ ca vṛkṣāmlam a.ko.196kha/2.9.35; cukvayati vyathayati dantāniti cukram cukva vyathane a.vi.2.9.35; yo.śa.3ka/31.

{{#arraymap:bse yab

|; |@@@ | | }}