bsgom pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgom pa
* kri. (sgom pa ityasyāḥ bhavi.) i. bhāvayet — akāreṇa candramaṇḍalaṃ bhāvayet sa.du.149/148; bhāvayet karmamudrāṃ vā sidhyate nātra saṃśayaḥ gu.si.3.23/22; vibhāvayet — grahaṇaṃ tasya tattvasya… yatnataḥ jñātvā vibhāvayed dhīmān gu.si.3.22/21; dhyāyet — dhyāyet saṅgavyapeto viṣayasukhakaraṃ vajriṇaṃ tattvaratnam gu.si.4.60/56 *ii. bhāvayati — sa sarvasattvaveditaprahāṇāya vedanāsu vedanāsmṛtyupasthānaṃ bhāvayati śi.sa.130ka/125
  • saṃ. bhāvanam — lam la bsgom pa mārgasya bhāvanam abhi.sphu.175ka/925; bhāvanā — rnal 'byor pa rnams kyi bsgom pa yogināṃ bhāvanā sū.a.181ka/76; bhāvaḥ — buddhālambanabhāvena niśi nidrāṃ samāyayau a.ka.21.34
  • vi. bhāvanaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca sū.a.166kha/58; dhyāyī ma.vyu.2436
  • kṛ. bhāvyam — bhāvyaṃ vibhāvanādhyātā mārgaḥ satyā ca darśanam etattrayaṃ vibhāvento mucyante la.a.190ka/162.

{{#arraymap:bsgom pa

|; |@@@ | | }}