bsgrags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgrags pa
* kri. (sgrog pa ityasyāḥ bhūta.) kīrttyate — tatra ye'nuvṛttibuddhigrāhyāḥ, te'nuvṛttatayā ‘sāmānyam’ iti kīrttyante ta.pa.72ka/596
  • saṃ. ghoṣaṇam— kevalaṃ paravyāmohanāya svaprakriyāghoṣaṇamidaṃ kriyate bhavadbhiḥ ta.pa.178kha/73; avaghoṣaṇam — dril sgra las bsgrags pa ghaṇṭāvaghoṣaṇam ma.vyu.9263; śrāvaṇam — bhāṣaṇenaiva nidānoddeśasya uccāraṇena saṃpādanīyatvaṃ jñaptaiśca śrutaśrāvaṇenāpi śiṣṭasya vi.sū.58ka/72; kīrttanam — vivakṣitaguṇotkṛṣṭaiḥ yatsamīkṛtya kasyacit kīrttanaṃ stutinindārthaṃ sā smṛtā tulyayogitā kā.ā.2.327; udīraṇam— rang gi yon tan bsgrags pa svaguṇodīraṇam a.ka.25.50; āviṣkriyā — svaguṇāviṣkriyādoṣo nātra bhūtārthaśaṃsinaḥ kā.ā.1.24; prasiddhiḥ la.a.
  • bhū.kā.kṛ. ghuṣṭam — śṛṇoti mantrākṣarapadaṃ svavajraiḥ ghuṣṭamaṇḍalam krodhasamayajñānena krodhajāpaḥ sa ucyate gu.sa.112kha/49; vighuṣṭam — sil snyan dga' ba bsgrags pa tūryarativighuṣṭā rā.pa.249kha/151; kīrtitam — sphuraṇaṃ sarvamantrāṇāṃ dvidhā bhedena kīrtitam gu.sa.113ka/50; prakīrtitam — de nyid thabs zhes bya bar bsgrags sa eva upāyaḥ prakīrtitaḥ pra.vi.1.16; śabditam — svapno'yamatha vā māyānagaraṃ gandharvaśabditam la.a.58kha/4; saṃśabditam — bāhyavicitrārthopalambhābhiniveśāccittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt la.a.115ka/61; abhiśabditam — cittena saha caikatvamanyatvaṃ vai manādibhiḥ nirdhāryate yadādānaṃ cittaṃ caittābhiśabditam la.a.186ka/156; garjitam — bhīṣmagarjitasvararājo nāma tathāgataḥ sa.pu.140ka/224; khyātam — cakārādyo yatiḥ khyātaḥ rakārādyamataḥ pare ma.mū.325kha/511; pragītam — yon tan gyis bsgrags pa guṇaiḥ pragītaḥ a.ka.93.63; prakīrṇam — phongs pa'i tshig gi rlung gis bsgrags pa dag arthināṃ vāganilaprakīrṇaḥ jā.mā.15/8; vāditam — rgyud mangs bsgrags pas vīṇāvāditena nā.nā.266kha/26; saṃpravāditam lo.ko.587; nināditam — sil snyan bsgrags pa tūryanināditam śi.sa.181kha/181; kūjitam — mgrin nas bsgrags pa kaṇṭhakūjitam a.ka.8.47; gamitam — ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ gamitā bhāvapiśunaiḥ suvyāhṛtasuceṣṭitaiḥ śa.bu.51; avaghoṣaṇaṃ kāritam — balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kāritam vi.va.355ka/2.156; anuśrāvitam — bsgrags pa nyid anuśrāvitatvam vi.sū.21ka/24.

{{#arraymap:bsgrags pa

|; |@@@ | | }}