bsgral ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgral ba
* kri. (sgrol ba ityasyāḥ bhavi., bhūta.) i. (bhavi.) uttārayiṣyāmi— lokān uttārayiṣyāmi he.ta.17kha/56 ii. tārayāmi — tathāgato'smi … tīrṇaḥ tārayāmi, mukto mocayāmi sa.pu.47kha/84
  • saṃ. uttāraṇam — eṣāṃ duḥkhaparītānām āpaduttāraṇaplavam jā.mā.360/211; mi.ko.117ka; nistāraṇam — tasya janakāyasya nistāraṇāpekṣayā jā.mā.362/212; santāraṇam — tathāgato'haṃ bhagavānnābhibhūḥ saṃtāraṇārthaṃ iha loki jātaḥ sa.pu.49ka/87; vimokṣaṇam — daśadigvyomaparyantajagatkleśavimokṣaṇe pratijñāya madātmāpi na kleśebhyo vimocitaḥ bo.a.4.41
  • bhū.kā.kṛ. tāritaḥ — mayā hi rāganadīpatito nandaḥ tāritaḥ, dveṣārṇavapatito'ṅgulimālaḥ a.śa.78ka/68; uttāritaḥ — nāvikaiḥ bhagavān mahatā satkāreṇa nausaṃkrameṇottāritaḥ a.śa.35ka/30; santāritam — kalyāṇakārisārthena pathaḥ saṃtāritaṃ śanaiḥ pitari tridivaṃ yāte śuśrāva bhrātaraṃ nṛpam a.ka.31.48; uddhṛtaḥ — bdag gis nad las bsgral ba rogānmayoddhṛtāḥ a.ka.41. 12; samuddhṛtaḥ — samuddhṛtā ye kapayaḥ tvayā jā.mā.319/185; tīrṇaḥ — tīrṇo bhavaḥ a.ka.7.76; laṅghitaḥ — rus pa'i ri la bsgral ba laṅghitāḥ asthiparvatāḥ a.śa.140ka/129; *uttaritaḥ — yena niścalalakṣyeṇa prabhoḥ prajñāpatākayā rājyābdhikarṇadhāreṇa pāramuttaritaṃ yaśaḥ a.ka.5.16.

{{#arraymap:bsgral ba

|; |@@@ | | }}