bsgrib pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgrib pa
* kri. (sgrib pa ityasyāḥ bhavi.)
  • saṃ. āvaraṇam — ekadeśāvaraṇe sarvāvaraṇaprasaṅgaśca bādhakaṃ pramāṇam na hyekasya āvṛtatvamanāvṛtatvaṃ ceti yugapadviruddhadharmasaṃsargo yuktaḥ ta.pa.73kha/600; apidhānam mi.ko.144ka
  1. nivṛtam — bsgrib pa'i lung du mi ston pa nivṛtāvyākṛtāḥ ma.vyu.6889; āvṛtam — bsgrib pa mi mnga' anāvṛtam sa.du.177/176; saṃvṛtam pra.vṛ.174-1/24.

{{#arraymap:bsgrib pa

|; |@@@ | | }}