bsgrub par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgrub par bya
kri.
  1. i. sādhayet — bodhicittabindunirodhādakṣarakṣaṇaṃ sādhayennispandena vi.pra.67ka/4.119; saṃpādayet — na puraḥ paścācchramaṇa upagacchet na tiṣṭhet ukto brūyāt saṃpādayed vā vi.sū.10kha/11; samarthayet — saṅghe nivedanam, ‘sādhu pravāritaṃ suṣṭhu pravāritam’ iti sarve samarthayeyuḥ vi.sū.64kha/81; abhinirharet — anipātaṃ kālam abhinirharet vi.sū.79kha/96; nirharet — abhinirhṛtam nirharedenat vi.sū.78kha/95; pratipadyeta — sarvatrāpattimukhabhūte prasthāne smṛtaḥ pratipadyeta vi.sū.11ka/11 ii. karomi arjanam — tasmāt karomi yatnena niḥsaṃkhyadraviṇārjanam a.ka.6.47 iii. sādhyate — arthāntaravidhāvapi kāryakāraṇam, anubhavaṃ vā sādhyate vā.ṭī.53kha/6
  2. = bsgrub par bya ba/

{{#arraymap:bsgrub par bya

|; |@@@ | | }}