bsgrubs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgrubs pa
* kri. i. samudānīyate — yādṛśāḥ samudānīyante, tādṛśāḥ samudāgacchanti kuśalā vā akuśalā vā āniñjyā vā śi.sa.132kha/127; vicintyate — gal te 'di la phan pa ma bsgrubs na yadi nātra vicintyate hitam bo.a.1.4 ii. vidhīyatām — taduddhṛtya parityaktapāpavṛtti vidhīyatām a.ka.19.62
  • bhū.kā.kṛ. sādhitam — na khalu svavyāpārasādhanaṃ vinā niyogaḥ sādhita iti bhavati pra.a.10kha/12; vi.pra.76ka/4.144; prasādhitam — sarvameva hi vastūdayānantarāpavargīti prasādhitaṃ yadā ta.pa.256kha/230; sampāditam — dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā sū.a.204ka/106; niṣpāditam — kīdṛśī tvayā avalokiteśvara karmabhūmiḥ niṣpāditā sadā preteṣu avīcāvupapanneṣu kā.vyū.208kha/266; pratipāditam — svapratipāditasyāpariveṣeṇa svayaṃ grāmasthena pratigṛhya khādanīyabhojanīyasyābhyavahāre vi.sū.48ka/61; vihitam — skye ba snga mar bsgrubs pa'i las prāgjanmavihitaṃ karma a.ka.28.47; na kasyacijjātyajātivaśāt te vihitāḥ pratiṣedhitāḥ tathāgatena vi.pra.142ka/41; samudānītam — tadevaṃ duṣkaraśatasamudānīto'yam jā.mā.28/15; upapāditam — prakṛtyā bhedavattve'pi nānya ityupapāditam ta.sa.39ka/404; āhitam — tathā sambhṛtya sambhṛtya tvayātmanyāhitā guṇāḥ śa.bu.32; upāttam — mayā cānena copāttaṃ tasmādetat kṣamāphalam bo.a.6.108; samarthitam — evaṃ svabhāvahetuprayogeṣu samarthitaṃ sādhanāṅgaṃ bhavati vā.nyā.
  1. 4/14; ghaṭitam — yathā caika utsahito ghaṭito vyāyacchitaśca tathā sarve bo.bhū.55ka/65; upasaṃhṛtam — tadevaṃrūpaiḥ duḥkhaparyeṣitaiḥ bhogaiḥ svajīvikārthamupasaṃhṛtaiḥ śi.sa.51ka/49; kalitam — sa eṣa bhuktojjhitabhogikāyakaṅkālamālākalito'sthikūṭaḥ a.ka.108.113; arjitam — śroṇasya śrūyatāṃ śreyaḥkarma janmāntarārjitam a.ka.27.53; upārjitam — svabāhubalopārjitaiḥ bhogaiḥ bo.bhū.125kha/161; uttaptam — acchinnottaptakuśalaṃ dhartuṃ na kṣamate kṣitiḥ a.ka.25.27; sannaddham — vyomnā samādhisannaddhaḥ prāpa pravahaṇaṃ kṣaṇāt a.ka.36.61; upasaṃbhāraḥ kṛtaḥ — zhe sdang gi rkyen bsgrubs pa dveṣapratyayopasaṃbhāraḥ kṛtaḥ a.śa.252kha/232
  • saṃ. samarthanam — etacca ‘kāraṇābhāt’ ityetasya hetoḥ samarthanam ta.pa.155kha/35; ‘upādānaparigrahāt’ ityādihetucatuṣṭayasamarthanārthamāha ta.pa.155kha/34; sādhanam — bsgrubs pa'i 'bras bu sādhanaphalam vā.ṭī.82kha/38.

{{#arraymap:bsgrubs pa

|; |@@@ | | }}