bshad pa byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshad pa byed pa
# = bshad pa byed pa po bhāṣyakāraḥ, bhāṣyakartā — bshad pa byed pas spyir mthong ba'i rjes su dpag pa la yul gzhan du phyin pas nyi ma 'gro bar dran pa dper brjod pa bhāṣyakāreṇa hi sāmānyatodṛṣṭānumāne deśāntaraprāptyādityagatismaraṇamudāhṛtam ta.pa.35ka/518; bhāṣyakṛt — bshad pa byed pa ri khrod pas 'dzin pa nyams su myong ba med na yang gzung ba rig pa yin no zhes bstan to// bhāṣyakṛtā śabareṇa grāhyasaṃvittirgrāhakānubhavādvinā'pīti pratipāditam ta.pa.127kha/705; vyākhyātā—tshad ma kun las btus pa'i bshad pa byed pa na rezhes zer ro// pramāṇasamuccayasya vyākhyātā prāha pra.a.161ka/510
  1. vyākhyānam — ji ltar gzhan gyi phyogs sun 'byin pa la tshul 'di brjod pa de bzhin du bshad pa byed pa'i tshe na yang yin no// yathā ca parapakṣadūṣaṇe vihito'yaṃ vidhiḥ, evaṃ vyākhyānakāle'pi pra.pa.43ka/50.

{{#arraymap:bshad pa byed pa

|; |@@@ | | }}