bshad par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshad par bya
* kri.
  1. pratipādayiṣyati — de bzhin du rgyas par phyis bshad par bya ste tathā vistareṇa pratipādayiṣyati vā.ṭī.53kha/6; pratipādayiṣyate — de yang 'khrul pa yin no zhes phyis bshad par bya'o// tadapi vyabhicārīti paścāt pratipādayiṣyate ta.pa.281ka/1029; vyākhyāsyati — de nas ts+tsho m+mA'i le'u bshad par bya'o// atha chomāpaṭalaṃ vyākhyāsyāmaḥ he.ta.7kha/20; vakṣyati — 'di ni 'og nas bshad par bya'o// etaduttaratra vakṣyāmaḥ pra.a.2kha/4
  2. deśayet — dge slong gis chos bshad par bya'o/ /'dug ste'o// deśayed bhikṣurdharmaṃ niṣadya vi.sū.59kha/75; udāharet — ting nge 'dzin la snyoms par bzhugs pa'i sangs rgyas bcom ldan 'das de'i phyag rgya dang sngags bshad par bya ste samādhisamāpanno buddho bhagavān; tasya mudrāmantramudāharet sa.du.108ka/162; vinirdiśet — phyi rol mu stegs rnams spangs pa'i/ /theg pa chen po bshad par bya// bāhyatīrthyavinirmuktaṃ mahāyānaṃ vinirdiśet la.a.191kha/165
  3. vyākhyāyate — da ni ting nge 'dzin la brten pa'i yon tan rnams bstan pa'i skabs yin pas bshad par bya ste idānīṃ samādhisanniśritānāṃ guṇānāṃ nirdeśakāla iti vyākhyāyante abhi.bhā.77kha/1170; kathyate — sdom pa'i dbye ba'ang bshad par bya ste saṃvarabhedāśca kathyate he.ta.2kha/4; de ni nga yis bshad bya yis/ /lha mo bde ba sbyin ma nyon// tadahaṃ kathayāmyeṣa śṛṇu devi sukhaṃdade he.ta.24kha/82; ucyate — de ltar snyan pa rnam par phye/ /shin tu gzhon pa bshad par bya// vibhaktamiti mādhuryamucyate sukumāratā kā.ā.320kha/1.68; vivriyate — mdo'i don gyi tshul ni'grel pa bshad par bya ste iti sūtrārthanayaḥ vṛttistu vivriyate abhi.sphu.149ka/869;

{{#arraymap:bshad par bya

|; |@@@ | | }}