bshad zin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshad zin
bhū.kā.kṛ. uktaḥ — de ni/ /dus gsum brtag pa las bshad zin// uktaṃ tat traikālyaparīkṣaṇe ta.sa.126kha/1090; vyākhyātaḥ — bskul bas zhes bya ba la sogs pa ni dang po nyid du bshad zin to// codanetyādi pūrvameva vyākhyātam ta.pa.165ka/785; niveditaḥ— de bzhin du rtag pa rnams shes pa skyed pa la yang nye bar mkho ba yod pa ma yin no zhes rnam pa mang du bshad zin to// tathā jñānajanane'pi na nityānāmupayogo'stīti bahudhā niveditam ta.pa.207kha/883; āveditaḥ — de ltar na de 'dzin par 'gyur gyi/ gzhan du na ha cang thal bar 'gyur ba'i phyir ro zhes sngar bshad zin to// evaṃ tasya tadgrahaṇaṃ bhavedanyathā'tiprasajyata ityāveditaṃ pūrvam ta.pa.193ka/850; pratipāditaḥ — nam mkha' ltar rtag pa khyab pa ni/ 'ga' yang rgyu ma yin no zhes bshad zin to// nityaṃ vyāpi cākāśakalpaṃ na kasyacit kāraṇamiti pratipāditam pra.a.29ka/33; kṛto nirdeśaḥ — shes pa'i skabs kyis shes pa'i rang bzhin gyi yon tan rnams ni bshad zin to// jñānādhikāreṇa jñānamayānāṃ guṇānāṃ kṛto nirdeśaḥ abhi.bhā.65kha/1125.

{{#arraymap:bshad zin

|; |@@@ | | }}