bshags par bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshags par bya ba
* kṛ. deśyaḥ — de dag rtsa ba'i ltung ba ste/ /sems can dmyal ba chen po'i rgyu/ /rmi lam nam mkha'i snying po yi/ /mdun du 'dug ste bshags par bya// mūlā āpattayo hyetā mahānarakahetavaḥ āryasyākāśagarbhasya svapne deśyāḥ puraḥsthitaiḥ bo.pa.109kha/79; 'di la mang po dag gi don du dge 'dun ma yin pa la bshags par bya ba dag ni gcig gis phyir bcos par bya'o// bahūnāmarthe'trāsaṅghe deśyānāmekena pratikaraṇam vi.sū.91kha/109; deśayitavyaḥ, o yā — byang chub sems dpa'i nyes pa 'di dag thams cad ninyan thos kyi theg pa'am theg pa chen po pa gang yang rung stebshags par bya'o// sarvā ceyamāpattirbodhisattvasya…yasya kasyacicchrāvakayānīyasya vā mahāyānīyasya vā'ntike deśayitavyā bo.bhū.97kha/124; byang chub sems dpa' mtshams med pa lnga dang ldan pa'i ltung ba dang bud med las ltung ba byung ba dang lag pa las ltung ba byung ba dangbshags par bya'o// pañcānantaryasamanvāgatāpattirbodhisattvena stryāpattiḥ… hastāpattiḥ… deśayitavyāḥ śi.sa.94kha/94; deśanā karaṇīyā ma.vyu.8640 (120kha); pratideśanīyaḥ — bshags par bya ba bzhi catvāraḥ pratideśanīyāḥ mi.ko.121kha;