bsham par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsham par bya
* kri. prajñapayet— zla gam gyi rnam pa lta burbsham par bya'o// ardhacandrākāreṇa… prajñapayet vi.sū.59kha/76; upasthāpayet — nad pa'i nad g.yog gis der stan dag bsham par bya'o// upasthāyako glānasya tatrāsanānyupasthāpayet vi.sū.32ka/40;
  • kṛ.
  1. prajñapanīyam—bsham par bya ba dag la gos gcig sprug par spyad do// prajñapanīyebhyo vastrasyaikasya prasphoṭane viniyogaḥ vi.sū.96ka/115
  2. saṃvidhānaṃ kartavyam — de la thabs shig bsham par bya ste tadupāyasaṃvidhānaṃ kartavyam vi.va.123kha/1.12;

{{#arraymap:bsham par bya

|; |@@@ | | }}