bshams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshams
= bshams pa/ bshams te/ o nas/ o shing prajñapya — bcom ldan 'das kyi gdan rnams bshams nas bhagavato'rthena āsanakāni prajñapya a.śa.153kha /143; prajñāpya — gzims khri bshams tebcom ldan 'das ga la ba der song ste mañcaṃ prajñāpya yena bhagavāṃstenopasaṃkrāntaḥ a.śa.111ka/101; sajjīkṛtya—zhal zas ro brgya dang ldan pa yang bshams nas bcom ldan 'das la phrin gyis gdugs tshod bskul ba śatarasamāhāraṃ sajjīkṛtya bhagavato dūtena kālamārocayati a.śa.6ka/5; yojayitvā — de nas khye'u de bzhon pa bzang po bshams te/ skyes su mu tig gi do shal 'bum brdzangs nas rgyal po mya ngan med kyi thad du btang ste tataḥ sa kumāro bhadrayānaṃ yojayitvā śatasahasraṃ ca muktāhāraṃ prābhṛtasyārthe dattvā aśokasya sakāśaṃ preṣitaḥ a.śa.285kha/262; a.sā.256ka/144.

{{#arraymap:bshams

|; |@@@ | | }}