bshig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshig pa
* bhū.kā.kṛ. nāśitaḥ — rab 'byor de ji snyam du sems/ de la yang gang gis gang yang bsad pa'am shi ba'am bshig pa'am mi snang bar byas pa yod dam tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā a.sā.18ka/10; vināśitaḥ, o tā—mchod sbyin gyi gnas de yang bshig go// sā ca yajñabhūmirvināśitā kā.vyū.215ka/275; dhvastaḥ — nyon mongs pa sna tshogs kyis bshig pa ltung ba pham pa dhvastaḥ patitaḥ parājito vividhaiḥ kleśaiḥ śi.sa.43kha/41; dalitaḥ — stag mo'i sder mo'i rtse mos bshig pa de yi snying stobs dag/ /mtshungs pa med pa de mthong 'phral la nor 'dzin bu mo ni/…ring zhig 'dar// tattasya sattvamatulaṃ…vasudhāpurandhrī vyāghrīnakhāgradalitasya vilokya sadyaḥ…ciraṃ cakampe a.ka.19ka/51.49; vidāritaḥ—de yis yang dag ji bzhin mthong/ /mthong nas nyon mongs rnams kyang bshig// dṛṣṭāśca te yathābhūtaṃ dṛṣṭvā kleśā vidāritāḥ la.a.191ka/163; bhagnaḥ — 'di yi bka' la zla gsum du/ /dge 'dun dag gis mthong med pa'i/ /nges pa gang de lam min nas/ /bgrod pa khyod kyis ji ltar bshig// māsatrayaṃ darśane'sya niyamaḥ śāsanena yaḥ sa kathaṃ bhavatā bhagnaḥ saṅghasyonmārgagāminā a.ka.288kha/37.11; pariśīrṇaḥ — mchod rten zhig ral du gyur pa rlung dang nyi tshan gyis bshig pa zhig 'dug pa stūpamavarugṇaṃ vātātapābhyāṃ pariśīrṇam a.śa.63ka/55; avarugṇaḥ — de nas dge slong rnams kyis thag ring po zhig nas mchod rten rnying pa rlung dang nyi tshan (? char )gyis bshig pa zhig 'dug pa de mthong ngo// adrākṣuste bhikṣavo dūrata eva purāṇastūpaṃ vātātapavarṣairavarugṇaṃ prarugṇam a.śa.70ka/61; jarjaritaḥ — srin bu mang pos lus dang rus pa bshig// krimiśatajarjaritāsthibhiḥ śarīraiḥ jā.mā.176kha/205; vyastaḥ — rnam par rig pas skyon bshig cing// vivekavyastadoṣāṇām a.ka.106kha/10.76; vibhūtaḥ — 'di la gzugs kyi 'du shes bshig pa yod pas na gzugs kyi 'du shes bshig pa'o// vibhūtā rūpasaṃjñā asyeti vibhūtarūpasaṃjñaḥ abhi.sphu.286ka/1131; muktaḥ — bu mo mthu chen thams cad ni/ /skra bshig gos dang bral bdag nyid// sarvakanyā maharddhikāḥ muktakeśā vivastrāṅgāḥ gu.sa.122kha/70;

{{#arraymap:bshig pa

|; |@@@ | | }}