bshor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshor ba
* saṃ.
  1. bandhanam — bya bshor ba'i rgya dang nya bshor ba'i dol dang dvijānāṃ bandhanāya jālam, matsyānāṃ bandhanāya kupinam śi.sa.49ka/46; phye ma leb bshor ba'i me'i phung po pataṅgānāṃ bandhanāyāgniskandhaḥ śi.sa.49ka/46; ākarṣaṇam—'di lta ste dper na/ nya pa mchil pa thogs pas nya bshor ba'i phyir mchil pa gzan ma dang bcas pa mtsho chen por bcug la tadyathā bāḍiśikena mahatyudakasarasi matsyākarṣaṇārthaṃ sāmiṣaṃ baḍiśaṃ prakṣiptaṃ bhavet śi.sa.57ka/55
  2. kharatā — rus sbal gyi yul (? spu la )bshor ram 'jam zhes bya ba bzhin no// kaurmasyeva romṇo'ntaḥ kharatā mṛdutā vā abhi.bhā.88kha/1209;

{{#arraymap:bshor ba

|; |@@@ | | }}