bshos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshos
(zas ityasya āda.) annam — bshos kyang phal pa gsol mdzad cing/ /res 'ga' smyung ba dag kyang mdzad// kadannānyapi bhuktāni kvacit kṣudadhivāsitā śa.bu.114kha/115; bhojanam — gzims cha dang ni stsang nas bshos dang ni// śayanāsanapānabhojanam vi.va.126kha/1.16; bhaktam — dge slong tshogs bcas gus pa yis/ /gtsang ma'i bshos ni gsol du gshegs// bhaktipūtaṃ yayau bhoktuṃ bhaktaṃ bhikṣugaṇaiḥ saha a.ka.272kha/34.7; piṇḍapātaḥ — na bza' dang bshos dang mal stan dang na ba'i rkyen gyi sman dang yo byad rnams kyis bsnyen bkur byas nas cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthitā bhavanti kā.vyū.209ka/267; ga.vyū.250kha/332; bhikṣā — bshos drangs nas bka' lung stsal bar bskul lo// bhikṣāṃ bhojayitvā ājñā dāpayitavyā ma.mū.208ka/227; bhuktiḥ — dge 'dun gyi bshos kyi phyir dge 'dun gyis 'bras rin gyis nyo ba la sbyin par bya'o// dadyāt sāṅghikaṃ saṅghabhaktyopakrīṇate (bhuktyāyupakrītaṃ bho.pā.) dhānyaṃ mūlyena vi.sū.26kha/33.

{{#arraymap:bshos

|; |@@@ | | }}