bshus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshus pa
* bhū.kā.kṛ. apanītaḥ — gshin rje'i skyes bus pags pa ma lus bshus pas shin tu nyam thag cing// yamapuruṣāpanītasakalacchavirārtaravaḥ bo.a.22ka/7.45; utpāṭitaḥ — de'i shun pas rma la reg ma thag tu rma thams cad 'tsho bar 'gyur ro/ /gang nas bshus pa de'i shun phrags kyang phyir skye'o// tasya sahanipātitā tvak sarvavraṇān saṃrohayati, yathotpāṭitā'sya tvak sambhavati ga.vyū.312kha/398; samutkṛttaḥ — pags pa bshus pa'i sdug bsngal mi bzod myong// samutkṛttasarvatvaco vedanārtāḥ jā.mā.111kha/204;

{{#arraymap:bshus pa

|; |@@@ | | }}