bsil ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsil ba
* vi. śītaḥ — de yis bsil ba'i chus bran te/ /dal gyis 'du shes thob pa des// tayā śītāmbunā siktaḥ śanaiḥ saṃjñāmavāpya saḥ a.ka.234ka/89.157; bsil ba'i rim gros gdung ba bral śītopacārairapanītatāpaḥ a.ka.201kha/22.87; me yi rang bzhin spro ba ste/ /gzhan gyi ngor ni bsil zhes grag// seyamagnimayī sṛṣṭiśśītā kila parānprati kā.ā.332ka/2.302; śītalaḥ — ser bu'i bsil ba yang btang śītalāśca vāyavaḥ preṣitāḥ a.śa.39ka/34; de la dpyid sa gang yin pa de ni shin tu bsil ba'o// tatra yo graiṣmikaḥ sa ekāntaśītalaḥ la.vi.94kha/135; grib ma bsil ba la yongs su bsten to// śītalāṃ chāyāṃ parisevanti kā.vyū.206ka/263; śiśiraḥ — bsil ba'i chus bran 'du shes rnyed pa des// sa labdhasaṃjñaḥ śiśiraiḥ payobhiḥ a.ka.193ka/22.11; jaḍaḥ — de nas mtshan bdag zla ba'i 'od/ /skyug cing nyams ldan nyid kyis bsil// tataḥ kṣapāpatirjyotsnāṃ vamanneva kṣapā(manarasatā li.pā.)jaḍaḥ a.ka.169kha/19.68; tuhinaḥ — lus ni spu long gis byugs bsil zer can ltar dkar ba yis/ /snying stobs rab gsal 'od zer myu gus khengs par gyur pa bzhin// romāñcacarcitatanostuhināṃśuśubhrasattvaprakāśakiraṇāṅkurapūriteva a.ka.18kha/51.45; himaḥ — bsil zer dri ma ldan pa yis/ /skyengs pa zhi bar byed pa bzhin// kalaṅkakalanāklaibyaṃ śamayantīṃ himatviṣaḥ a.ka.94kha/64.81; snigdhaḥ—rngul gyi chu yi thigs rgyas pas/ /nags tshal gzhi ni bsil bar sleb// svedavārikaṇākīrṇaḥ prabhā(prāpta bho.pā.)snigdhavanasthalīm a.ka.216kha/24.98

{{#arraymap:bsil ba

|; |@@@ | | }}